SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानार्थ११५ का-३ मशेदैत्यभेदेदुमान्तरे॥२४॥ कलकंपंचादिलोकसमन्वयेपटो लके।कुलक कुलप्रधानेवल्मीकेकाकतिन्दके॥२५॥ कुलिकस्तु कुलश्रेष्ठेट्रमनागविशेषयोः।कुशिको मुनिभेदैस्यातूफालेसनैचि भीतके॥२६॥सुल्लकःपामरेस्वल्पेकनिष्ठेखितेखले कूपकोर गुणवृक्षस्यात्तैलपात्रेकुकन्दरे॥२०॥कूर्चिकांक्षीरविकृतीकच्चि कायान्चकुमलाऑलरव्यकर्चिकासूच्योःषकोफ़ालकर्षकी ॥२॥कोरकन्तुकुमलेस्यात्कैकोलकमणालयोः।कौतुकंनर्भर णीच्छायामुत्सबकंतुकेमदि॥२९॥पारम्पगितरख्यातेमालोर द्वादसूत्रयोःगगीतादोभोगकालेचकौशिकःशक्रधूकयोः॥३०॥ कोशजेगुग्गुलाबाहितुण्डिकेनकुलमुनौ।कौशिकीचण्डिकानयोः खनक सन्धितस्करे॥३१॥ मूषकेभूमिस्तिशेखट्टिकोमोसविक्रार यीमहिषीक्षीरफेनश्वखुल्लक स्वल्पनीचयोः॥३३॥खोलकर पूगकोषेस्याचिकरसोनाकपाकयोःग्रन्थिकंपिप्पलीमूलेग्रन्यि पर्णकभेषजे॥३३॥ग्रन्थिकोगुग्गुलौदैवतेमाद्रेयकरीरयोः॥ गंड कोवि विद्यापसिंख्याक्च्छेदसडिप॥३४॥ गण्डकीतुसरि देग णकोग्रहवेदिनि गणिकेभ्याधिकायांतर्यापण्ययोषिति॥ ३५॥ ग्राहकोगृहीतरिस्पा द्याधानांघातिपक्षिणिागान्धिकोलेख केगन्धवाणिजेगुण्डकापुनः॥३६॥कलोक्तीमलिनेधूलोस्नेहपात्र थगैरिकावणेधातीगोलकस्तुजारतोविधवासुते॥३७॥अलिंज रेगुडेपिण्टेगोरंकुनग्नवन्दिनोः॥ वगेचचषकोमोसरकेमद्यमा जन॥३॥चलुकाप्रसतौभाण्डप्रभेदेचुलुकोयथाचितुष्कीमश कहर्यापुष्करिण्यन्तरेपिच॥३९॥चारकोरश्वादिपालेस्याङ्कन्धेस चारकेपिचाचित्रकाचित्रकारेद्रमौषधिविशेषयो॥४॥ चुम्ला कःकामुकेधूर्तेबहुगर्वश्मभेदयोः।चुल्लकीकुण्डिकाभेदेशिशु मारेकुलान्तरै॥४१॥चूतकाकूपानेचचूलिकानासकांगके।। करिणःकर्णमुलेचजनकःपितभूषयोःशजंबुकोबरुणेफेरीज तकेहिंगुलाक्षयोगजतुकाचर्मचटकाजीवकोबद्धजीविनि॥७३॥ -
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy