SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानार्थ११४ को सातलारव्योषधेऽपिच॥४॥ नाट्योतीज्येष्वभगिनीअन्तिकाओ : च्यतेऽपिसा।अलौनपेश्वेतार्केरोगोन्मादितथुन्यपि॥५॥अवि . कोमापाण्डमात्रोदेवताभितिमातरि अधिकातुकैतवेस्यात्सर्षपीर सिद्धयोरपि।अिनिकातितिडीकामोद्दारचा रिकासुचाआलोको दर्शनंवन्दिभाषणोद्योतयोरपि॥७॥ आनक परहेभेोध्वनन्मेष मृदयोः॥आतंकोसजिशकायासंतापेमुरजध्वनौ॥८॥आन्हि कंस्यात्पनरहनिर्वत्यैनित्यकर्मणिभोजनग्रन्थभागेचाढक प्रस्थ चतुष्टये॥आढकीतुषरीष्वाकु कटुतुल्यानपान्तरे।उलूक स्या तुकाकाराविन्द्रेभारतयाधिनि॥१०॥उष्ट्रिकामझांडभेदेकरभस्यच योषिति॥ उदकस्तूतरकालफलेमदनकंटके॥११॥ उष्णको धर्मज द्युकातरयोहार्मका पुनः उत्कण्ठायाभूगनादेवस्त्रभड़ेंगुली यके१२वीच्योचकनकहेनिकनकोनागकेसरे॥धतूरेचपके र कांचनारकिंशुकयोरपि।।१३॥करकोदाडिमेपक्षिभेदेकरेकमण्ड लोगलबाकरज्जयोर्वर्षोपलेचकदुककदु॥१४॥ कटुरोहिणीव्यो षयोश्चकंचुकश्योलवस्त्रयोः।वपकगृहीताबसनेवारवार पा॥१५॥ निकिकटकस्त्वदिनितम्बबाभूषणेासेनायाराज धान्याचक्रमकोभद्रमुस्लकेशगूवाकेपटिकालेधेकण्टकासुन्द्र वैरिणिविणौटुमा रोमाञ्चेकलको झापादयोः॥१७॥ कालाय समले चापिकर्णिकाकर्णभूषणेवीनकोशेसरोजस्यकरमध्या अलावपि॥१८॥कुहिन्यांहस्तिहस्ताग्रेकणिकासूक्ष्मवस्तुनि। निमन्येकामुकास्तु काम्पशो कातिमुक्तकाः॥१९॥कारकंकर्तक औद्योकारिका यातनानटी।कृतिविवरणश्लोकोनापितादिककर्म च॥२०॥कारककलरेकोकेपीतमुण्डेयकामकः॥ वंशेकार्मुकमिष्ठा काठेसारकोरस२१॥कोरकेपट्यादिपाशेकालिकायोगिनीभिदि ॥स्वर्णादिदोषेमेघाल्यांसुरागौर्यो वाम्बुदे।।२२॥क्रमदेयवस्तुमूल्ये कार्यरश्चिकपत्रयोः॥रोमाल्पांधूसरीकांस्योकाकीपोलशारतर योः॥ २३॥किम्पाकोरसभिद्यकीरकोनिष्टुरेलमौकीचकोक्षनि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy