SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ पञ्चवर्गपरिहारनाममाला . . आरोहो वामने हस्वो विस्तारो व्यास उत्तमे । .. वरं वयं समीपे स्यात् सवेशोऽथ मनोहरे ॥ १२१ ॥ हारि सान्द्रे वहलं श्रेष्ठे श्रेयान परिक्रमे । बिहार ईर्या' शयने विशायोऽथावमानने ॥ १२२ ॥ अवहेलं समस्ते स्तो विश्वाऽ- शेषौ स्वनिर्गमे । व्ययो विघ्ने व्यवायः स्यात् प्रस्तावेऽवसरः क्षणे ॥१२३ ॥ बेला-बारौ बिभूषायां श्रीर्भागेऽशो वृतौ वरः । कटिलेऽराल - माटोपे चावेशो लवने वः ॥ १२४ ॥ व्यक्तौ विशेषः स्पर्धयां संहर्षः शिखरे शिरः । शीर्ष मूलेऽहि-रुदररेखायां वलि-रस्थिरे ॥१२५॥ लोलो वामाङ्गके सव्य-मृजौ सरल उच्यते । अवष्टम्भेऽवलंबः स्यादालंबः कालविस्तरे ॥ १२६॥ विलंबः परिरम्भे च संश्लेषः स्याद् निरन्तरे । अविरलं भवेद् मोक्षे शिवं श्रेयोऽव्ययं तथा ॥१२७॥ विश्वशीर्ष विश्वहर्ष-रसा स्यादव्ययालयः । भव्ये स्वश्रेयसं श्रेयः शिवं च श्वोवसीयसम् ॥१२॥ अथाऽव्ययानि भण्यन्ते स्वर्गे स्व-निकटे हिरक । रजन्या रजनीप्रान्ते चोषा सम्बोधने तु रे ॥१२९॥ १ .
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy