SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ पञ्चपरिहारनाममाला सस्याशी दर्दुरे विशारः संवरो नक्रे चाऽऽलास्यो वार्वराहवां ॥ ११२ ॥ . उद्रे बोरिविलालः स्याद् वसी ग्राहेऽवहारकः । १ विधावय- स्तुषारे च . विषयोऽक्षे च २ बलि-व्यापरा पाताले च रन्ध्रे विवरं शुषिरं . शुषिर्विलं' जगत्यपि । २ . विश्वं प्राणे शिवो ज्ञेयः श्वसिते वास आहरः ॥ ११४॥ 3 शालु-शादर-हरयस्तिमौ । १ सन्देहे संशयो दोषे त्वास्रवो मानसेच हृत् । R 1 पापेंऽहः सहजे शीलं धर्मे श्रेयो वृ॑षः शु॒मे ॥ ११५ ॥ 3 ४ रवः संराव आरावो १ २ उ 1 विश्वाश्रयायाः ॥ ११३ ॥ ܪ शिशिरस्स्विन्द्रियार्थके । १ २ विषय शब्दे च स्वर आरवः ॥ ११६ ॥ विरावंस्तुरगध्वनौ । १ द्देषा द्वेषाऽथामिप्राये चाशय लबणे सरः ॥ ११७ ॥ कषाये तुवर ( ? ) श्वा मगन्धे श्यावो हरिर्नीलपीते हरितो 1 वित्र च पिङ्गले । हरिरित्यपि ॥ ११८ ॥ विसर-व्यूह-राशयः । कर्बुरे शबलो बाते वारोऽपि तुरगस्तोमेऽश्वीय - मांश्व च पुष्कले ॥ ११९ ॥ २ R बहुलं बहु पंक्तौ त्वावलि - रालिः कणे लवः । २९७ 3 • केशः पृथौ विशालं स्यादुरु बृहत् समुच्छ्रये ॥ १२० ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy