SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ पञ्चवर्गपरिहारनाममाला। यशःशेषो वधे हिंसा जडे बालश्च बालिशः । आशंसितरि चाशंसुर्दरिद्रोऽस्वोऽवसुः क्रुधि (अक्षान्तौ) ॥३३॥ ईर्ष्या रोषण इर्ष्यालु स्यादऽसौम्यस्वरेऽस्वरम् । मन्दे अलस आलस्य इन्ये च श्लील ईश्वरः ॥३४॥ प्रभावीश्वर ईशः स्यादयौं मूके तु लोहलः । हिंस्र शरारुः सुभटे शूरो वीरोऽथ दक्षिणे ॥३५॥ सरलः कर्मशीले स्यादायः * १ सत्यार्य उच्यते । शिखरिण्या रसालाऽऽज्ये हविष्यं हविरिष्यते ॥३६॥ ह्योगोदोहोदभवे हैयं शुंठ्यां विश्वाऽथ काञ्जिके । सौवीरं राजिकायामऽसुरी मनोरथे वशः ॥३७॥ आशंसे हाऽदने लेहाऽऽहारावुपचितेंऽसलः । वली च त्र्यूषणे व्योषं विक्लवे विह्वलो मतः ॥३८॥ सभायां तु सदः संसद् वचनस्थित आश्रवः । विश्यः प्रणेये चार्चाया-महीं च स्यादहंकृतौ ॥३९॥ अहंयुः संशयितरि संशयालुरुपस्करे । वेषवारोऽथ निद्रालौ शयालुरनुगामिनि ॥४॥ *कर्मशीलः काम आयशूलिकः-अभि० ॥३५४॥ विचनस्थे तु ‘वश्यो-पा० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy