SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ पञ्चवर्गपरिहारनाममाला । शौरिविश्वेश्वरो राहु-बलिवैरी' हलायुधे । २ 2 १ हली वल : सीरशयो लक्ष्म्यां वारीशसूर्वला ॥२४॥ 3 ४ ७। या सा सरोरुहावासा श्रीः शरीरेश्वरी हरेः । 31 कामे श्रेयोऽसुहृत् श्रीसूः संवरारिश्च तत्सुते ॥२५॥ उपेश गरुडे शौरिवाहो वि-यईश्वरः । ४। अहिवेरी दानवे स्यात् सुरारि-रसुरो गिरि ॥ २६ ॥ १। वाग् वचने च व्याहारो' नामन्याऽऽहाऽऽयौ स्मृतौ । 1 9. आकारणे हवो ग्राम्येऽश्लीलं मङ्गलशंसने ॥२७॥ " 3 १। १। आशः प्रशंसने शंसा विवादे व्यवहारवाक् । " १ कीर्तौ यशोऽथ स्वीकारे चाऽऽश्रवो नर्त्तने भवेत् ॥ २८॥ लास्यें' वंशादिके. ज्ञेयं शुषिरं हसने हसः । १ २ 3 1 १ २ 31 हासो हास्यं च कोपे रुट् रुषा रोषनेऽक्षिवारिणि ॥२९॥ १ २ अस्रमस्र १ हीनिंद्रायां हीर्निद्रायां च संलयः । 1 च लज्जायां संवेशो हृत्प्रसत्तौ च हर्षोऽन्यगुणदूषणे ॥३०॥ भत् । १ असूया तर्क ऊहः स्यात् शक्त १ S I आयासोऽपि च तन्द्रायामालस्यं मानवे तु विट् ॥ ३१ ॥ 3 1 । डिम्भे बालः शिशुः शावः शिशु बाल्य- शैशवे । नटे शैलालि - शैलूषों जरायां विस्रसा मृते ॥३२॥ ૨૮૦૭
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy