SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४०४ 3 अभिधानचिन्तामण सामान्यकाण्डः ६ खण्डेsian भित्तं, नेम-शल्क- दलानि च । उ 1 १ अंश भाग वण्टः स्यात्, पादस्तु स तुरीयकः ॥ १४३४ ॥ मलिनं केच्चरं म्लानं, कश्मलं च मलीमसम् । 3 ४ पवित्रं पावनं पूतं, पुण्यं मध्यमथोज्ज्वलम् ॥। १४३५ ।। ४ ५ विमल विशदं वीभ्रमवदातमनाविलम् । विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३३ ॥ निर्णितं शोधितं मृष्टं, धौतं क्षालितमित्यपि । सम्मुखीनमभिमुखं, पराचीनं पराङ्मुखम् ॥ १४३७ ॥ (यु. न.), भित्तम्, नेमः, शल्कम्, दलम् [ खण्डलम् शि० १२८ ] मे ७-४४31, टुडे. अंशः, भागः, वण्टः - ' वण्टकः' मे 3-G101, हिस्सी., पादः, तुरीयकः मे २ - थोथो लाग. || १४३४ ॥ मलिनम्, कच्चरम्, म्लानम्, कश्मलम्, मलीमसम्, (मलदूषितम् ), [ कल्मषम् शि १२८] मे प-भसीन, भेलु पवित्रम् (वि.) पावनम्, पूतम्, पुण्यर मेध्यम् ये प-यवित्र. उज्ज्वलम् ॥१४३५|| विमलम्, विशदम वीध्रम्, अवदातम्, अनाविलम्, विशुद्धम्, शुचि (न) मे ८ उन्४वस, स्वभावथी निर्माण चोक्षम्, निःशोध्यम्, अनवस्कर मे उ-तरा विनानु साई रेल, शुद्ध अरे ॥ १४३६ ॥ निर्णि क्तम्, शोधितम्, मृष्टम्, धौतम्, क्षालितम् - धोयेलु, सा उराये. (निशोध्य थी मृष्ट सुधीना शब्दो मेअर्थ पाए हैं. सम्मुखीनम्, अभिमुखम् मे २ -सम्भु पराचीनम्, पराङ्मुखम
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy