________________
४०४
3
अभिधानचिन्तामण सामान्यकाण्डः ६
खण्डेsian भित्तं, नेम-शल्क- दलानि च ।
उ
1 १
अंश भाग वण्टः स्यात्, पादस्तु स तुरीयकः ॥ १४३४ ॥
मलिनं केच्चरं म्लानं, कश्मलं च मलीमसम् ।
3
४
पवित्रं पावनं पूतं, पुण्यं मध्यमथोज्ज्वलम् ॥। १४३५ ।।
४
५
विमल विशदं वीभ्रमवदातमनाविलम् ।
विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३३ ॥ निर्णितं शोधितं मृष्टं, धौतं क्षालितमित्यपि । सम्मुखीनमभिमुखं, पराचीनं पराङ्मुखम् ॥ १४३७ ॥
(यु. न.), भित्तम्, नेमः, शल्कम्, दलम् [ खण्डलम् शि० १२८ ] मे ७-४४31, टुडे. अंशः, भागः, वण्टः - ' वण्टकः' मे 3-G101, हिस्सी., पादः, तुरीयकः मे २ - थोथो लाग. || १४३४ ॥ मलिनम्, कच्चरम्, म्लानम्, कश्मलम्, मलीमसम्, (मलदूषितम् ), [ कल्मषम् शि १२८] मे प-भसीन, भेलु पवित्रम् (वि.) पावनम्, पूतम्, पुण्यर मेध्यम् ये प-यवित्र. उज्ज्वलम् ॥१४३५|| विमलम्, विशदम वीध्रम्, अवदातम्, अनाविलम्, विशुद्धम्, शुचि (न) मे ८ उन्४वस, स्वभावथी निर्माण चोक्षम्, निःशोध्यम्, अनवस्कर मे उ-तरा विनानु साई रेल, शुद्ध अरे ॥ १४३६ ॥ निर्णि क्तम्, शोधितम्, मृष्टम्, धौतम्, क्षालितम् - धोयेलु, सा उराये. (निशोध्य थी मृष्ट सुधीना शब्दो मेअर्थ पाए हैं. सम्मुखीनम्, अभिमुखम् मे २ -सम्भु पराचीनम्, पराङ्मुखम