SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ सामान्यकाण्डः ६ विकटं विपुलं बृहत् । 94 १२ १४ १५ १६॥ स्फारं वरिष्टं विस्तीर्ण, ततं बहु महद् गुरु || १४३० ।। 3 ४ ५ पृथुरु पृथुल व्यूह, 6 २ २ मायाम आनाहः, आरोहस्तु समुच्छ्रयः । उत्सेच उच्छ्राय, परिणाहो विशालता ॥ १४३१ ॥ प्रपञ्चाऽऽभोग-विस्तार-व्यासाः शब्दे सविस्तरः । समासस्तु समाहारः, संक्षेपः संग्रहोऽपि च ॥ १४३२ ॥ ४ ६ सबै समस्तमन्यूनं समग्रं सकलं समम् । वैश्वाऽशेषाऽखण्ड- कृत्स्नन्यक्षाणि निखिलाखिले || १४३३॥ ४ ४०३ (d), पृथुलम्, व्यूढम् विकटम्, विपुलम्, बृहत् (न.), स्फारम्, वरिष्ठम् -'चड्रम', विस्तीर्णम्, ततम्, बहु (न.), महत् ( 1 ), गुरु (न.) मे १६ - विशाण, मोटु ॥१४३०॥ दम्, आयामः, आनाहः A 3-a'ous. andz:, ayzsa:,-35sa':, za: (y. d.), उदयः, उच्छ्रायः मे प-या परिणाहः, विशालता से २यहेोणार्थ. ॥१४३१॥ प्रपञ्चः, आभोगः, विस्तारः, व्यासः मे ४fede.fazar: [faz: Caio 922] avèâi fazalır. समासः, समाहारः, संक्षेपः, सङग्रहः ४- सार३५ वयन. ॥१४३२॥ सर्वम्, समस्तम्, अन्यूनम् समग्रम्, सकलम्, समम्, विश्वम्, अशेषम्, अखण्डम् कृत्स्नम्, न्यक्षम् निखिलम्, अखिलम्, 'पूर्णम्' [निःशेषम् अनूनम् शि० १२८ ] मे १३भ्रभस्त, अधुः ॥ १४३३ ॥ खण्डः (पु. न.), अर्ध: (वि.), शकलम्,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy