SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ - अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३६३ गोधा निहाका गाँधेर गौधारौ दुष्टतत्सुते। गौधेयोऽन्यत्र मुसली, गौधिका-गोलिके गृहात् ॥ १२९७ ॥ माणिक्या भित्तिका पल्ली, कुड्यमत्स्यो गृहोलिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ॥ १२९८ ॥ स्थूलाऽञ्जनाधिकायां तु, ब्राह्मणी रक्तपुच्छिका। कुकलासस्तु सरटः, प्रतिसूर्यः शयानकः ॥ १२९९ ॥ मूषिको मूषको वज्रदशनः खनको-न्दुरौ । उन्दुरुङ्घष आखुश्च, सूच्यास्यो वृषलोचने ॥ १३०० ॥ ॥१२८६॥ गोधा, निहाका मे २ घो. गौधेरः, गौधारः, 'गौधेयः' એ ર-૧ ઘનાં દુષ્ટ બચ્ચા, ૨ ચંદન ઘે. (કાળ) સર્પ અને સ્થળ घोथी उत्पन्न येस सतान) गौधेयः-धानां सायां . मुसली'मुशली', गृहगोधिका, गृहगोलिका ॥१२८७॥, माणिक्या, मित्तिका, पल्ली, कुड्यमत्स्यः, गृहोलिका २ ८-२जी. अञ्जनाधिका, हालिनी, अञ्जनिका, हलाहलः से ४-गणीनी and-nioreil. ॥१२८८॥ ब्राह्मणो, रक्तपुच्छिका ये २-मोटी गराणी, डी गराणी, माडी ग्रामी कृकलासः,-'कृकुलाशः, कृकलासः,' सरटः, प्रतिसूर्यः शयानकः, (प्रतिसूर्य शयानकः) ये ४-४आये, अ५31, स२31. ॥१२८८॥ मूषिकः (५. न.), मूषकः-'मुषकः', वज्रदशनः, खनका, उन्दुरः, उन्दुरूः (५.), वृषः, आखुः (Y. स्त्री.), सूच्यास्यः, वृष लोचनः [उन्दरः शि० ११५] थे १०-४२. ॥१३००॥ छुछुन्दरी,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy