________________
३६२ . अभिधानचिन्तामणौ तिर्यक्काण्डः ४ मृगः कुरङ्गः सारङ्गो वातायु हरिणावपि । मृगभेदा रुरु-न्यकु-रङ्कु-गोकर्ण-शवराः ॥ १२९३ ॥ चमूरु-चीन-चमराः, सरै ण-श्य-रौहिषाः। कदली कन्दली कृष्णशारः पृषत-रोहितौ ॥ १२९४ ॥ दक्षिणेर्मा तु स मृगो. यो व्याधैर्दक्षिणे क्षतः। वातप्रमीर्वातमृगः, शशस्तु मृदुलोमकः ॥ १२९५ ॥ शूलिको लोमकर्णोऽथ, शल्ये शलल-शल्यको । श्वाविच्च तच्छलाकायां, शललं शलमित्यपि ॥ १२९६॥ वातायुः (५.), हरिणः, 'वनायुः' [अजिनयोनिः (पु.) शे० १८६, वानायुः शि० ११५] मे ५-भृक्ष, २. रुरुः (पु.), न्युङ्कुः, रङ्कु (.), गोकर्णः, शवरः 'शम्वरः, संवरः ॥१२८३॥, चमूरुः (५.), चीनः, चमरः, समूरः-'समूहः', एणः, ऋश्यः,-'ऋष्यः', रौहिषः'रोहिषः', कदली (स्त्री.), कन्दली (त्रि.), 'कदलो-'इन्', कन्दलो'इन्', कृष्णशार:-'कृष्णसारः', पृषतः, रोहितः 'प्रियकः' मे सत्तर
२न २४ छे. ॥१२८४॥ दक्षिणेर्मा 'अन्' (५.)-पाधि • दक्षिण-भ! ५४ामा यस रेसो भृग. वातप्रमीः (पु.), वातमृगः मे २-मे तनु वेगवाणु ७२४. शशः, मृदुलोमकः ॥१२८५॥, शूलिकः, लोमकर्णः २ ४-ससटो. शल्यः, शलला, शल्यकः (Y. न.), श्वाविद् ‘ध्' से ४-१॥ी. शललम् (त्रि.', शलम् , 'शलली' मे २-१ साडीनी राममय शजी, २ शीशाजयु: