SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३४२ १२ १४ १५ १७ अभिधानचिन्तामणौ तिर्यकाण्डः ४ हस्ती मतङ्गज-गज-द्विप-कर्यऽनेकपा, .. मातङ्ग-वारण-महामृग सामयोनयः ।। स्तम्बेरम-द्विरद-सिन्धुर नाग-दन्तिनो, दन्तावलः करटि-कुजर-कुम्भि-पीलवः ॥ १२१७॥ इभः करेणुगोऽस्य, स्त्री धेनुका वशाऽपि च ।। भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।। १२१८॥ कालेऽप्यजातदन्तश्च, स्वल्पाङ्गश्चापि मत्कुणों । पञ्चवर्षों गजो बालः, स्यात् पोतो दशवर्षकः ॥१२१९॥ हस्ती 'इन् ' (पु.), मतङ्गजः, गजः, द्विपः, करी 'इन्' (पु.), अनेकपः, मातङ्गः, वारणः, महामृगः, सामयोनिः (५), स्तम्बेरमः, द्विरदः, सिन्धुरः, नागः, दन्ती 'इन्' (५.), दन्तावलः, करटो 'इन्' (पृ.) कुञ्जरः (Y. न.), कुम्भी 'इन्' (पृ.), पीलुः (५.) ॥१२१७॥, इभः, करेणुः (Y. स्त्री.), गर्जः [पेचको 'इन्', पुष्करी 'इन्', पद्मी 'इन्', पेचिलः, सूचिकाधरः ॥१७॥ विलोमजिह्वः, अन्तःस्वेदः, महाकायः, महामदः, सूर्पकर्णः, जलाकाङ्कः, जटी 'इन्', षष्टिहायनः ॥१७६॥, असुरः, दीर्घपवनः, शुण्डालः, कपिः मे १७-शे० १७५-१७७, करिः १० १०८] मे २3-हाथी. धेनुका, वशा, (हस्तिनो) [वासिता, कर्णधारिणी,, गणिका २ 3-शे० १७७] थे २-हाथjी. १ भद्रः, २ मन्दः, ३ मृगः, ४ मिश्रः से प्यार हाथीनी तिमी छ. ॥१२१८॥ मत्कुणः- या छतi वत न यावे डाय ते मने टू। माणां थी. बाल:पांय वर्ष ने। हाथी. पोतः- ४२ वपने हाथी. ॥१२१८॥ विक्कः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy