SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ . अभिधानचिन्तामणी तिर्यक्काण्डः ४ ३४१ माक्षिकादि तु मधु स्यात् , मधूच्छिष्टं तु सिक्थकम् । वर्षणा मक्षिका नीला, पुत्तिका तु पतङ्गिका ॥ १२१४ ।। वनमक्षिका तु दंशो, दंशी तज्जातिरल्पिका । तैलाटी वरटा गन्धोली स्यात् चोरी तु चीरुका ॥१२१५॥ झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । . ॥उताश्चतुरिन्द्रियाः ॥ __ अथ पञ्चेन्द्रियानाहपशुस्तियङ् चरिहिछेऽस्मिन् व्यालः श्वापदोऽपि च ॥१२१६॥ क्षौद्रम् , दालम्, औद्दालकम, माक्षिकम् , अय॑म् , छात्रकम् से मामधनीति.) मे २-भव. मधूच्छिष्टम, सिक्थकम् (मदनम्) से २-मी. वर्वणा-चर्वणा दीपाजी भाप, आणी मास. पुत्तिका, पतङ्गिका ये २-त, रजियान वो नानी भास. ॥१२१४॥ वनमक्षिका, दशः मे २-४ी भाग, स. वंशीनाना iस. तेलाटो, वाटा (....), गन्धालो. 'घरटी' 3सभरानाय सा२तु पांडे चोरो, चारुका ॥१२१५॥, 'झिल्लीका, झिलिका, 'झिलका'. वर्षकरी, भृङ्गारिकाभृङ्गारी, 'झीरुका, झिसका, झोरिका, झिरिका, झिरीका से २मभराना अद्र ..तु, तम (श जी थी. त्यात २५-६ ४२ छ ते.) ॥ इति चतुरिन्द्रियजीवाः समाप्ताः ॥ - अथ स्थलचर-खेचर-जलचरपञ्चेन्द्रियजीवनामानितत्र स्थलचरपञ्चेन्द्रियजोवनामानि-पशुः, तिर्यक 'च', चरिः से 3-(५.) ५१. व्यालः, श्वापदः थे २-इस प्राणी-पशु. ॥१२११॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy