SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ २८९ ११ 3 . अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वङ्गं त्रषु स्वर्णज-नागजीवने, . मृदङ्ग-रङ्गे गुरुपत्र-पिच्चटे । स्याञ्चक्रसंज्ञं तमरं च नागज, कस्तीरमाऽऽलीनकसिंहले अपि ॥१०४२॥ स्याद् रूप्यं कलधौत-तार-रजत-श्वेतानि दुर्वर्णकं, खर्जरं च हिमांशु-हंस-कुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हेम हिरण्य हाटक-वसुन्यष्टापदं काञ्चनं, कल्याण कनकं महारजत-रै-गाङ्गेय-रुक्माण्यपि ॥१०४३ ॥ रङ्गम्, गुरुपत्रम्, पिच्चटम, चक्रसंज्ञम्, तमरम्, नागजम्, कस्तीरम्, आलीनम्, आलोनकम्, सिंहलम्, [श्वेतरूप्यम्, शठम्, सलवणं, रजः 'स्' (न.), परासम्, मधुकम्, ज्येष्ठम्, धनम्, मुखभूषणम् से - शे० १६१] मे १४-४६७. सीसु. ॥१०४२॥ रूप्यम्, कलधौतम्, तारम् रजतम् (५. न.), श्वतम् (सितम् वगैरे.), दुर्वर्णम्-दुर्वर्णकम्, खजूरम्, हिमांशु-चन्द्रयम्, हंसाह्वयम्,कुमुदाह्वयम् [त्रापुषम्, 'वङ्गम्, जीवनम्, वसु (न.), भीरुकम्, शुभ्रम्, सौम्यम्, 'शोध्यम्, रूप्रम्, भीरु (न.), जवीयसम् मे ११-२० १६२] २ १०-३५.. . सुवर्णम् (Y. न.), स्वर्णम् (५. न.), हेम 'न्' (न), हेमम् . (. न.), हिरण्यम् (५. न.), हाटकम् (५. न.), वसु (न.), अष्टापदम् (५. न.), काञ्चनम्, कल्याणम्, कनकम्, महारजतम्, राः 'रै' (५. स्त्री.), गाङ्गेयम्, रुक्मम्, ॥१०४॥, १ भानु० बङ्गजीवनम् । २ सोध्यम् । अभि. १९
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy