SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २८८ ११ गिरिसारं शिलासारं, तीक्ष्ण - कृष्णामिषे अयः । सिंहान-धूर्त्त-मण्डूर-सरणान्यस्य किट्टके ।। १०३८ ॥ सर्वं च तैजसं लोहं, विकारस्त्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं, रक्तं द्वयष्टमुदुम्बरम् ॥१०३९॥ १० म्लेच्छशावरभेदाख्यं, मर्कटास्यं कनीयसम् । १२ ब्रह्मवर्धनं वरिष्ठं, सीस तु सीसपत्रकम् ॥ १०४० ॥ नागं गण्डूपदभवं, वर्षे सिन्दूरकारणम् । वर्धं स्वर्णारि - योगेष्टे, यवनेष्टं सुवर्णकम् ॥१०४१ ॥ (पु.न.), तीक्ष्णम्, कृष्णामिषम्, अयः 'सू' (न) [धीनम्, धीवरम् शे० १५८] मे ११ - बोदु सिंहानम्, धूर्त्तम्, मण्डूरम्, सरणम्, थे ४-सोढाना भेटा, सोढाना अट. ॥१०३८|| लोहम् (पु. न..) - सुवा वगेरे सर्व धातुओ. (सुवर्ण, ३५, तांखु, पित्तण, अंसु, त्रयु, सीसु, बोदु वगेरे धातु) कुशी (फालः) - सोढानी श. ताम्रम्, म्लेच्छमुखम्, शुल्वम्, रक्तम्, द्वयष्टम्, 'द्विष्टम्' उदुम्बरम् ||१०3८ ॥ म्लेच्छम् शावरम्, मर्कटास्यम्, कनीयसम् ब्रह्मवर्धनम्, वरि ष्ठम् [ पवित्रम्, कांस्यम् शे० १६०, औदुम्बरम् शि० ८-१] मे १२ - त्रां. सीसम् 'सीसकम्' (पु. न.), सीसपत्रकम् ॥ १०४०॥, बागम्, गण्डूपदभवम्, बप्रम्, सिन्दूरकारणम्, वर्धम् (पुं. न.), स्वर्णारि: (पु.), योगेष्टम्, यवनेष्टम् सुवर्णकम् [महबलम्, चीनः, सम्, समोलूकम्, कृष्णम, त्रपुबन्धकम् मे ६-० १६० ] मे ११ सी ॥१०४१॥ वङ्गम्, त्रपु ( 1 ), स्वर्णजम्, नागजीवनम्, मृद्वङ्गम्, " , , ,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy