SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २५६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ dyaमः स्याद वैणविक:, पाणिघः पाणिवादक: । स्यात् प्रातिहारिको मायाकारो माया तु शाम्बरी ॥ ९२५ ॥ 2 इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि । ४ कौतूहलं तु कुतुर्क, कौतुकं च कुतूहलम् ॥९२६॥ व्याधौ मृगवधाजीवी, लुब्धको मृगयुश्च सः । पापर्द्धिर्मृगयाऽऽखेटो, मृगव्याच्छोदने अपि ॥ ९२७ ॥ ។ जालिकस्तु वागुरिको, वागुरा मृगजालिका । ४ ५ ७ 1 शुम्बं वटारको रज्जुः, शुल्वं तन्त्री वटी गुणः ॥ ९२८ ॥ , " ર-વાજિંત્ર સાથે તાળીવડે તાલ મેળવનાર, હાથના તાલ દેનાર. प्रातिहारिकः, मायाकारः मे २ - द्रन्नसिङ, मालगर माया, शाम्बरी मे २-मालगरनी विद्या, इंद्रलग वगेरे भाया. ॥ ८२५ ॥ इन्द्रजालम्, कुहुकम्- कुहकम्, जालम्, कुसृतिः (स्त्री.) भे ४-छंद्रलस, लहुजीरी, गारुडी विद्या. कौतूहलम् कुतुकम् कौतु कम्, कुतूहलम् [ विनोदः शि० ८१ ] मे ४ - प्रतुङ, तमासो. ॥ ८-२९ ॥ व्याधः, मृगवधाजीवी 'इन्' (पु.), लुब्धकः, मृगयुः ( ५ ) मे ४ - शिडारी, पारधी पापद्धि: (स्त्री.), मृगया, आखेटः, मृगव्यम् (स्त्री. न. ), आच्छोदनम् (स्त्री. न. ) मे ५-शि४२. ॥८-२७॥ जालिकः, वागुरिकः मे २ -लणथी पशुमने थुनार - वाघरी, लणथी भृग वगेरे पडी लवन यसावनार. वागुरा, मृगजालिका भृगने पडडवानी लण शुम्बम् (स्त्री न. ), वटारकः, रज्जुः ( al.), yax, at-aftx: ( zl. ), azt (l.), yo: A ७-छोरी, ढोरडुः ॥ ८२८ ॥ धीवरः, दाशः, कैवर्त्तः में 3-भाछी
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy