SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ । २५५ जूचिका चित्रमालेख्यं, पलगण्डस्तु लेप्यकृत् । पुस्तं लेप्यादि कर्म स्याद् , नापितश्चण्डिलः क्षुरी ॥९२२॥ भुरमर्दी दिवाकीर्तिमुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं, वपनं परिवापणम् ॥९२३॥ औरं नाराची त्वेषण्या, देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको, वीणावादस्तु वैणिकः ॥९२४॥ मे २-चित्र. पलगण्डः, लेप्यकृत् [लेपकः शि० ८१] २४डियो, ना. पुस्तम् (पु. न.) भाटी पोरेनी भूतणी मनापपानी यिा, भाटी वगेरेना २/४i Ruqai. नापितः, चण्डिलः, क्षुरी ‘इन्' (५.) ॥ ८२२ ॥, भुरमर्दी 'इन्' ( ५.), दिवाकीतिः (५.), मुण्डकः, अन्तावसायी 'इन्' (५.), [ ग्रामणीः (५.), भण्डवाहः, क्षौरिकः, भाण्डिकः ये ४-२०१५६ ] मे ७-Mम. मुण्डनम् , भद्राकरणम् , वपनम् , परिवापणम् ॥ ८२३ ॥, क्षौरम् मे ५-डामत. नाराची, एषणी से २-४ वा शस्त्र, प्राण वानु मे शस्त्र. देवाजीवः, देवलः से २-हेवन! पूनरी. .. मार्दङ्गिकः, मौर्राजकः से २--तमai 403ना२. वीणावादः, वैणिकः थे २-वी 4॥3ना२. ॥८२४॥ वेणुध्मः, वैविकः (वांशिकः) मे २-qiसणी ॥ना२. पाणिघः, पाणिवादकः से १ भण्डिवाही-भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy