SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २४० १ 3 19 २ मूलद्रव्यं परिषणो, नीवी लाभोऽधिकं फलम् । ४ परिदानं विनिमयो, नैमेयः परिवर्त्तनम् ||८६९ || ७ 1 व्यतिहारः परावर्त्ती, वैमेयो निमयोऽपि च । २ १ २ 3 1 १ निक्षेपोपनिधी न्यासे, प्रतिदानं तदर्पणम् ॥ ८७०|| अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २ १ क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् । २ १ २ 3 1 पणितव्यं तु विक्रेयं, पण्यं सत्यापनं पुनः || ८७१ । 3 २ 1 सत्यङ्कारः सत्याकृतिस्तुल्यौ विपणविक्रयौ । १ 3 १ गण्यं गणेयं सङ्ख्येयं सङ्ख्या त्वेकादिका भवेत् ||८७२ ॥ मूलद्रव्यम्, परिपणः, नीवी-नीविः मे 3-भूसघन, थुंक, भूडी. लाभः फलम् मे २ -साल, न परिदानम्, विनिमयः, नैमेयः, परिवर्त्तनम् ॥ ८८ ॥, व्यतिहारः, परावर्त्तः, वैमेयः, निमयः से ८-३२३२ ४२वो, साटु महदोमहतो ४२वो निक्षेपः, उपनिधिः ( 3 ), न्यासः मे 3-थाय प्रतिदानम्, न्यासार्पणम् [ परिक्षा. नम् शि० ७७] मे थापाशु पाछी आयवी ॥ ८७० ॥ क्रेतव्यमा त्रकम्, क्रेयम् मे २ - द्रव्य मात्र वेथवानुं होय ते. क्रय्यम्वेथवा भाटे विस्तारेषु द्रव्य. पणितव्यम्, विक्रेयम्, पण्यम् से 3-मरीहवा योग्य. सत्यापनम् ॥ ८७१ ॥, सत्यङ्कारः सत्याकृतिः मे उ-जरीहवा भाटे नही उरीने महानु भाय ते. विपणः, विक्रयः मे २ - वेयालु, १४. गण्यम्, गणेयम् - गणनीयम्, सङ्घये यम् मे 3 गली शाय तेषु सङ्ख्या- खेड, मे, बलुवगेरे सौंध्या. ॥ ८७२ ॥ खेठ वगेरे संध्याने उत्तरोत्तर दृश हश वडे गुष्भुवाथी
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy