SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 19 २ ।१ २ ऋतं तद् द्वयमनृतं कृषिमृतंतु याचितम् अभिधानचिन्तामणौ मर्त्यकाण्डः ३ 1 अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ||८६६ || 3 २ २ सत्यानृतं तु वाणिज्यं, वणिज्या वाणिजो वणिक | 3 ८ क्रयविक्रयिकः पण्याजीवाऽऽपणिकनैगमाः ||८६७॥ १ 3 1 वैदेहः सार्थवाहr, क्रायकः क्रयिकः क्रयी । 1 19 1 1 २ ८ १ अमृतम्-भानु । 1-3 २ 3 ४ यदे तु विपूर्वास्ते, मूल्ये वस्नाऽर्घ-वक्रयाः ||८६८ ॥ 1 , पडेसा हाल भने भंगरी-शिंग से मनेनु ग्रह २. अनृतम्, कृषि: [ प्रेमृतम् शि० ७६ ] मे २ - ती मृतम्, याचितम् मे २ - भागवाथी भणेसु. अयाचितम् अमृतम् ( अविनश्वरम् ) मे २भाग्या विना भणेसु-सेवावृत्तिः - सेवा (स्त्री.), श्वजीविका मे २सेवा, न्याउरी ॥ ८९९ ॥ सत्यानृतम्, वाणिज्यम्, वणिज्या ( स्त्री. न. ) मे उ-वेपार वाणिज, वणिक् 'ज्' (पु.), क्रयविक्रयिकः, पण्याजीवः, आपणिकः, नैगमः ॥ ८६७॥, वैदेहः, सार्थवाहः | प्रापणिकः शि० ७७] मे ८ - वेपारी. क्रायकः, क्रयिकः, की 'इन्' ((q) मे उ-मरीह ४२नार. विक्रायकः, विक्रयिकः, विक्रयी 'इन्' (वि.) थे 3 वेथनार मूल्यम् वस्त्रः (पु. न.), वर्धः, वक्रयः [भाटकः शे० १५४] मे ४ - भूल्य, डीभतः ॥ ८६८ ॥ " २३९ "
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy