SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १८ ૨૦ द्वन्द्वं समाघातसमाहयाऽभि १९ २४ ૨૩ सम्पातसंमर्दसमित्प्रघाताः । ""आस्कन्दनाऽऽजिप्रधनान्यनीक 30 २५ मभ्यागम प्रविदारणं च ॥७९७ ॥ ર૪ २५ २२१ २५ ૨ ર समुदायः समुदयो, राटिः समितिसङ्गरौ । ૨૭ अभ्यामर्दः सम्परायः, समीकं साम्परायिकम् ॥७९८ || ४० ४१ आक्रन्दः संयुगं चाथ, नियुद्धं तद्भुजोद्भवम् । पटहाडम्बरौ तुल्यौ, तुमुलं रणसङ्कुलम् ॥७९९ ॥ १ 1 । नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दो, घाटयभ्यासादनं च सः ॥ ८०० ॥ द्वन्द्वम्, समाघातः, समाहयः, अभिसम्पातः, संमर्दः, समित् (स्त्री.) प्रघातः, आस्कन्दनम्, आजि: (स्त्री), प्रधनम्, अनीकम् (पु. न.), अभ्यागमः, प्रविदारणम् ॥७८॥ समुदायः, समुदयः, राटिः (स्त्री.) समितिः (स्त्री.), सङ्गरः, अभ्यामर्दः, सम्परायः (पु. न.), समोकम्, साम्परायिकम् ॥७८८ ॥, आक्रन्दः, संयुगम् (५, न.), (संस्फेटः, संफेटः शि० ७०] से ४१ - युद्ध, सडा नियुद्धम् - बाहुयुद्धम् - माहुयुद्ध. पटहः, आडम्बरः २ (पु. न. ) - युद्धना पटड, ढोल, युद्ध पात्रो ध्वनि तुमुलम्, रणसङकुलम् मे २ - असा सवा युद्ध ||७८-८॥ नासीरम् (त्रि), अग्रयानम् मे २ - भोमश १४२, युद्धभां भागण वु. अवमर्दः, पीडनम् मे २ - पीडवु, शत्रुना सैन्यथी डेशने थयेली पीडा. प्रपातः, अभ्यवस्कन्दः, घाटिः-घाटी
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy