SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २२० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मागधो मगधः संशप्तका युद्धाऽनिवर्तिनः। नग्नः स्तुतिव्रतस्तस्य, ग्रन्थो भोगावली भवेत् ॥७९५॥ प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौयौंजसी, शुष्म शुष्म च शक्तिरू सहसी' युद्धं तु सङ्ग्य कलिः । सङ्ग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनं, संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥७९६॥ प्रभातमा रात वगेरेने २४०॥उना२, महीन. घाण्टिकाः, चाक्रिकः એ ૨ (પુ. બ.)-દેવ વગેરેની આગળ ઘંટ વગાડી કહેનાર-શ્રાવક, छ वाडी रात वगेरेने ना२. सूतः, बन्दी 'इन्' (पृ.), मङ्गलपाठकः ये 3-स्तुति-भर पा गोदाना२. मा, या२४. ॥७८४॥ मागधः, मगधः [मङ्खः शि० ६८] मे २-भागध, २८ वगैरेन। पूनां ५२।भानी स्तुति ४२ना२ माट. संशप्तकाः, युद्धा ऽनिवर्तिनः ‘इन्' २ २ (५. ५.) युद्धथी पार न २२. नग्नः, स्तुतिव्रतः से २-स्तुति५४४. भोगावली-स्तुतियाने। अन्य. ॥७-५॥ प्राणः, स्थाम 'अन्' (न.), तरः ‘स्' (न.), पराक्रमः, बलम् (५. न.), द्युम्नम्, शौर्यम्, ओजः 'स्' (न.), शुष्मम् , शुष्म 'न्' (न.), शक्तिः (स्त्री.) ऊर्जः (Y. स्त्री.), सहः 'स्' (न.) [द्रविणम्, ऊर्ग 'ज' (स्त्री.) शि० ७०] मे १३-५२।४म. युद्धम्, सङ्ख्यम (Y. न.), कलिः (पु.), सङ्ग्रामः, आहवः, सम्प्रहारः, समरः (Y.न.) जन्यम् (५. न.) युत् 'धू' (स्त्री.), आयोधनम्, संस्फोटः, कलह, मृघम्, प्रहरणम्, संयत् (स्त्री. न.) रणः (Y. न.), विग्रहः ॥८६॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy