SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ शुक्रं रेतो बलं बीजं, वीर्य मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ।। ६२९ ॥ पौरुषं प्रधानधातुलोम रोम तनूरुहम्। त्वक छविश्छादनी कृत्तिश्चर्माऽजिनमस्रग्धरा ॥ ६३० ॥ वस्नसा तु स्नसा स्नायुड्यो ' धमनयः सिराः । कण्डरा तु महास्नायुमलं किटं तदक्षिजम् ॥ ६३१ ।। (न.), बलम् , बीजम् , वीर्यम् , मज्जसमुद्भवम् , आनन्दप्रभवम् , पुंस्त्वम् , इन्द्रियम् , किजितम् ॥ १२८ ॥, पौरुषम् , प्रधानधातुः मे १२-शु, वाय. लोम 'न्' (न.), रोम 'न्' (न. ', तनू रुहम्-तनुरुहम् ( ५. न.), [त्वगमलम् , बालपुत्रका, कूपजः, मांस निर्यासः, परित्राणम् ये ५-शे० १२८] २से 3-म, २i, वाटा. त्वक् 'च' (श्री. ), छविः (स्त्री. ), छादनी, कृत्तिः (स्त्री.), चर्म 'न्' (न.), अजिनम् , असृग्धरा ये ७-यामी. (अजिनम् , चर्म 'न', कृत्तिः से 3- चोरेनु यम. ) ॥ १३० ॥ वस्नसा, स्नसानसा, स्नायुः (स्त्री. न. ) [ तन्त्री, नखारुः स्नावा 'अन्' (पु.), सन्धिबन्धनम् ये ४-२० १३०] से 3-नस, स्नायु, सव सधिना धन३५२नायु. नाडयः 'डी',-नडिः, धमनयः 'नि', सिराः-शिराः, [नाडि, नाटिका ५० ४८] मे 3-(स्त्री-म.) मे 3-नाडी. कण्डरा, महास्नायुः (Y.) से २ मडारनायु, भाटी नस. मलम् (.न.) किडम् (. न.), मे २-भ, नवगेरेनो भेल. ॥ ३१॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy