SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १७४ अभिधानचिन्तामणी मर्त्यकाण्डः ३ २ 3 1 गोदं तु मस्तकस्नेहो, मस्तिष्को मस्तुलुकः । 3 ४ १ २ अस्थि कुल्यं भारद्वाजं, मेदस्तेजश्च मज्जकृत् ।। भ२५ ॥ मांसपि वदयितं कर्क देहधारकम् । १० ११ १२ · १ मेदोज कीकसं सारः, करोदिः शिरसोऽस्थनि ॥ ६२६ ॥ १ २ कपालकपरौ तुल्यौ, पृष्ठस्याऽस्थि कशेरुका । 2 1 शाखाsस्थनि स्यानलकं, पार्श्वाऽस्त्रि पिके ।। ६२७ ॥ 19 १ 3 शरीराsस्थि करङ्कः स्यात्, कङ्कालमस्थिपञ्जरः । मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसम्भवौ ।। ६२८ ।। 3 ( यु. न. ), मस्तुलुङ्गकः मे ४ - भस्त स्नेह, भगर, अस्थि (न.), कुल्यम् (पु. न. ), भारद्वाजम् मेदस्तेजः 'सू' (न.), मज्जकृत् (न.) ॥ १२५ ॥, मांसपित्तम्, श्वदयितम्, कर्करः, देहधारकम्, मेदोजम्, कोकसम्, सारः [ हड्डम् शि० ४८ ] मे १२-डाउछु. arifz:-aizi (Pal. ) Hug' giss-skis, mal vuug डाउथिं०४२. ।। ६२६ ॥ कपालः (पु. न., कर्परः [शकलम् शि० ४८ ] मे २ - याद, भाथानी मोयरी. गोयरीनो डे. कशेरुका ( स्त्री. न ) [ कशारुका शि० ४८ ] पाउनु डाउछु. मरडानी रोड, नलकम्-नजी भेवु ं डाड्डु वक्रिः (स्त्री.), पर्शुका मे २ - पडमानी पांसी ॥ १२७ ॥ करङ्कः, कङ्कालम् (पु. न. ), अस्थिपञ्जर थे 3- हारथिं ४२. मज्जा 'अन्' - 2 - मज्जा (पु. स्त्री ), कौशिकः, शुक्रकरः, अस्थिस्नेहः, अस्थिसंभवः [ अस्थितेजः 'सू' (न.), शि० ४८] ये थ–भन्न, डाडअनी य२मी ॥ १२८ ॥ शुक्रम्, रेतः 'ख' ,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy