SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ शल्यं शूलाकृतं मांस. निष्काथो रसकः समौ । प्रणीतमुपसम्पन्न, स्निग्धे मसणचिक्कणे ॥४१३॥ पिच्छिलं तु विजिविलं, विज्जलं विजिलं च तत् । भावितं तु वासितं स्यात् तुल्ये संमृष्टशोधिते ॥४१४॥ काञ्चिकं काजिक धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुजलम् ॥४१५॥ चुकं धातुनमुन्नाहं, रक्षोध्नं कुण्डगोलकम् । महारसं सुवीराम्ल, सौवीरं म्रक्षणं पुनः ॥४१६॥ से 3-सिम पायु मांस. ॥ ४१२ ॥ शूल्यम् , शूलाकृतम् ये २-टोढाना सजीया ५२ ५वे मांस. (भटित्र वगेरे मने शूल्य वगेरे साथ छे.) निष्क्वाथः, रसकः से २-मांसने। २स. प्रणीतम् , उपसम्पन्नम् मे २-सद्ध मन्न,३५२सवाण मन्न भPuो नinी साहिट ४२-४ढी वगेरे. स्निग्धः, मसृणम् , चिक्कणम् में 3-2ी. ॥ ४१३ ॥ पिच्छिलम् , विजिबिलम् , विज्जलम् , विजिलम् [ विजिपिलम् शि० २८ ] ये ४-१ अत्यंत थी, २ तरसहित डीनु मनावे मानमो. भावितम् , वासितम् मे २-५५ ३ पुष्पाहि पासित ४२{. संमृष्टम् , शोधितम् थे २-सा३ ४२, २१२७ ४२युः ॥ ४१४ ॥ काञ्चिकम् , काजिकम् , धान्याम्लम् , आरनालम् , तुषोदकम् , कुल्माषाभिपुतः-कुल्माषम् , अभिषुतम् , अवन्तिसोमम् , 'शुक्तम् , कुञ्जलम् ॥४१५॥, चुक्रम् (५. न.) धातुघ्नम् , उन्नाहम् , रक्षोनम् , १ शुक्लम् -भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy