SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ११८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ रसायनमथाम्बुदश्वित् श्वेतं समोदकम् । तक्रं पुनः पादजलं, मथितं वारिवर्जितम् ||४०९ || सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यां तु दकलावणिकमुदश्विति ॥ ४१० ॥ औदाश्वितमौदश्वित्कं लवणे स्यात् तु लावणम् । 19 पैठरोख्ये उखासिद्धे, प्रयस्तं तु सुसंस्कृतम् ॥ ४११ ॥ 1 पक्वे राद्धं च सिद्धं च, भृष्टं पक्वं विनाम्बुना । 1 भृष्टामिषं 'भटित्रं स्याद्, भूतिर्भरूटकं च तत् ॥ ४९२ ॥ सोही उदश्वित् (न.) - अधु पाणीवाणु हड्डी श्वतम् श्वेतरसम्-सरमा लागना पालुीवाणु हड्डी तक्रम् (पु. न. ), [ केद्र वरम्, सारणम् ॥ १०० ॥, अर्शोघ्नम्, परमरसः मे ४ -२० १००१०१] पालागना पाणीवाणु हड्डी मथितम् - पाली विना भथेद् 'डी'. ॥ ४०८ ॥ सार्पिष्कम् - धीथी संस्ारित द्रव्य. दाधिकम् - ढडीथी संस्ारित द्रव्य. दकलावणिकम् - भीहुमने पाणीथी संख रित द्रव्य ॥ ४१० ॥ औदश्वितम् औदश्वित्कम् मे २-२ पालीवाना हहींथी संस्ारित द्रव्य. लावणम् - भीठाथी संस्अस्ति. पैठरम्, उख्यम् मे २ - थाणी हे तपेलीमां संस्थारित में रांधेव अन्न प्रयस्तम्, सुसंस्कृतम् मे २ - सारी राते संस्ारित अन्न प्रयत्न वडे पावेलु वान्न वगेरे. ॥ ४११ ॥ पक्वम्, राम् सिद्धम् मे 3-पाडी गयेलु पालीथी रांधे अन्न, भृष्टम् - पा fa o uifg, afg 241. ufzan, yfa: (ul), waca १ कडूर : - भानु ० । "
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy