SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १०० २ विद्वान् सुधीः कवि-विचक्षण- लब्धवर्णा, ज्ञः प्राप्तरूप-कृति-कृष्ट्यभिरूप-धौराः । Σ १२ १३ १४ १५ मेधावि कोविद - विशारद - सूरि-दोष १६ १७ १८ १९ २० २१ ज्ञाः प्राज्ञ पण्डित - मनीषि-बुध-प्रबुद्धाः || ३४१ ॥ - २४ २५ व्यक्तो विपश्चित् सङ्ख्यावान्, सन् प्रवीणे तु शिक्षितः । ૩ ५ निष्णातो निपुणो दक्षः, कर्म-हस्त-मुखाः कृतात् ॥ ३४२ ॥ कुशलचतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । hi विदग्धे प्रस्तु, प्रगल्भः प्रतिभान्वितः ॥ ३४३ ॥ कविः (पु.), विचक्षणः, लब्धवर्णः, ज्ञः, प्राप्तरूपः, कृती 'इन्' (वि.), कृष्टिः (पु.), अभिरूपः, धीरः, मेधावी 'इन्' (वि.), कोविदः, विशारदः, सूरि: (पु.) दोषज्ञः, प्राज्ञः पण्डितः, मनीषी 'इन्' (वि.), (धीमान्, मतिमान् - मत्), बुधः, प्रबुद्धः ||३४१॥ व्यक्तः, विपश्चित् (पु.), संख्यावान् 'वत्' (५.), सन् 'तू' (पु.), [ कविता 'तृ' शि० २२] मे २५ - विद्वान, पंडित. प्रवीणः, शिक्षितः, निष्णातः, निपुण, दक्षः, कृतकर्मा 'अन्' (पु.) कृतहस्तः, कृतमुखः ॥३४२॥, कुशलः, चतुरः, अभिज्ञः, विज्ञः, वैज्ञानिकः, पटुः (पु.), [क्षेत्रज्ञः, नदीष्णः, निष्णः मे उ-शे० ८२. कृतकृत्यः, कृतार्थः, कृती 'इन्' मे 3- शि० २२] मे १४- प्रवीण, निपुणु, होशियार छेकः, એ faqra: Bana:, bfano:, (ata:, to) do cz] A 24' એ होशियार, प्रौढः, प्रगल्भः, प्रतिभान्वितः मे उ-प्रौढ, प्रतिभाशाणी. || 383 || gamtunfa:, quesif ‘ca' à 2-olgazan), "
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy