SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ॥ मर्त्यकाण्डः तृतीयः ॥ ४ मर्त्यः पञ्चजनो भ्रूस्पृकु, पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना वि, मनुजो मानवः पुमान् ॥ ३३७|| १२ १३ ૩ ५ ७ , २ बोलः पाकः शिशुर्डिम्भः, पौतः शीवः स्तनन्धयः । ९ १० 1 ९९ ११ १२ पृथुका तानशयाः, क्षीरकण्ठः कुमारकः ||३३८ || २। शिशुत्वं शैशवं बाल्यं, वेयःस्थस्तरुणो युवा । ११ २ 3 ४ तारुण्यं यौवनं वृद्धः, प्रवया स्थविरो जरन् ॥ ३३९ ॥ मेरी जीर्णो यातयामो, जीनोऽथ विवसा जरा । २ 1 वार्द्धक स्थाविरं ज्यायान, वर्षीयान् दशमीत्यपि ॥ ३४० ॥ अथ तृतीयमर्त्यकाण्डः मर्त्यः, पञ्चजनः, भूस्पृक् 'श' (५.) पुरुषः, पूरुषः, नरः, मनुष्यः, मानुषः, ना 'नृ' विह् 'श्' (५.) मनुजः, मानवः, पुमानू 'पुंस' मे १३ - मनुष्य ॥ ३३७ ॥ बालः पाकः शिशुः (पु.) डिम्भः, पोतः, शावः, स्तनन्धयः, पृथुकः, अर्भः, उत्तानशयः, क्षीरकण्ठः, कुमारकः कुमारः [स्तनपः, क्षीरपः शि० २१] Â १२-मास४, घावागुं माणडे, खास. ॥ ३३८ ॥ शिशुत्वम्, शैशवम्, बाल्यम् से 3 wing, a2A1. TT:FA:, तरुणः, युवान् 'अन्' (५.) थेउ - भुवाने, तरुणु तारुण्यम्, यौवनम् [ यौवनका शि० २१] मे २ - भुवानी. वृद्धः प्रवयाः 'अस्' (५), स्थविरः, जरन् 'तू' (पु.) ॥ 33८ ॥ जरी 'इन्' (५.) जीर्णः, यातयामः, जीनः मे ८ स्थविर बुद्ध. विस्त्रसा, जरा से २-४रा, वृद्धावस्थानो हेतु. वार्द्धकम्, स्थाविरम् २-घड, वृद्धावस्था ज्यायान् 'असू' (वि.), वर्षीयान् 'अस', दशमी 'इन्' (वि.) [ जरत्तरः, इशमीस्थ शि० २१ ] 23-241831. 11 380 11 fazr ', (a.), gaît: (la.)
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy