SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ६६ अभिधानचिन्तामणौ देवकाण्डः २ विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो, दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ । विष्वक्सेननरायणौ जलशयो नारायणः श्रीपतिदैत्यारिश्च पुराण-यज्ञपुरुषस्ता_ध्वजोऽधोक्षजः ॥२१४॥ गोविन्दपबिन्दुमुकुन्दकृष्णा, वैकुण्ठपद्मशयपद्मनाभाः । वृषाकपिाधववासुदेयौ, विश्वम्भरः श्रीधरविश्वरूपौ ॥२१५॥ दामोदरः सौरिसनातनौ विधुः, पीताम्बरो मार्जजिनौ कुमोदकः । *त्रिविक्रमो जहनुचतुर्भुजो पुन र्वसुः शतावर्तगदाग्रजौ स्वभूः ॥२१६॥ र्दनः, हरिः, हृषीकेशः, अच्युतः, केशवः, दाशार्हः, पुरुषोत्तमः, अधिशयनः, उपेन्द्रः, अजः, इन्द्रानुजः, ( वासवावरजः ), विश्वक्सेनः, नरायणः, जलशयः जलेशयः, नारायणः, श्रीपतिः, ( लक्ष्मीनाथः ), दैत्यारिः, पुराणपुरुषः, यशपुरुषः, तार्क्ष्यध्वजः, (गरुडाङ्कः ), अधोक्षजः ॥२१४॥ गोविन्दः, षविन्दुः, मुकुन्दः, कृष्णः, वैकुण्ठः, पनेशयः, पद्मनाभः, वृषाकपिः माधवः, वासुदेवः, विश्वम्भरः श्रीधरः, विश्वरूपः ॥२१५॥ दामोदरः सौरिः-शौरिः, सनातनः, विधुः, पीताम्बरः, मार्जः, जिनः, कुमोदकः, त्रिविक्रमः, जहूनुः, चतुर्भुजः, पुनर्वसुः, शतावर्त्तः, गदाग्रजः, स्वभूः ॥२१॥ मुञ्जकेशी 'इन्', वनमाली 'इन्', पुण्डरीकाक्षः, बभ्रुः, शशबिन्दुः, वेधाः, 'अस्', पृश्निशृङ्गः, धरणीधरः ( महीधरः ), आत्मभूः .
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy