SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ द्रुहिणो विरिञ्चिर्दुघणो विरिञ्चः, परमेष्ठ्यजोऽष्टश्रवणः स्वयम्भूः । ७ १० १२ कमनः कविः सात्त्विकवेदगर्भेौ, Σ १४ 18 स्थविरः शतानन्द पितामह कः ॥ २११ ॥ १७ धाता विधाता विधवेधस २२ ૩ २४ पुराणो हंसगविश्वरेतसौ । २६ २८ प्रजापतिर्ब्रह्मचतुर्मुखो भवा २१ ध्रुवः, न्तक्रुज्जगत्कर्तृसरोरुहासनौ ॥२१२॥ 3४ ३१ २२ 33 ३५ शम्भुः शतधृतिः : स्रष्टा, सुरज्येष्ठो विरिञ्चनः । हिरण्यगर्भो। लोकेशो, नाभि-पद्मा-त्मभूरपि ॥२१३॥ १ पुरुषासन भानु० । अभि. ५ स्वयंभूः, कमनः कविः, सात्त्विकः, वेदगर्भः, स्थविरः, शतानन्दः, पितामहः, कः ॥ २११॥ धाता 'तृ' विधाता 'तृ', विधिः, वेधाः 'अस्', ध्रुवः, पुराणगः, हंसगः, ( श्वेतपत्ररथः ), विश्वरेताः 'अस्', प्रजापतिः, ब्रह्म 'अन्' ( पु. न. ) चतुर्मुखः, भवान्तकृत्, जगत्कर्त्ता 'तृ', (विश्वसृट् 'ज्' ), सरोरुहासनः ॥ २१२ ॥ शम्भुः शतधृतिः, स्रष्टा 'तृ', सुरज्येष्ठः, विरिञ्चनः, हिरण्यगर्भः, लोकेशः, नाभिभूः, पद्मभूः आत्मभूः ( नाभिजन्मा 'अन्' कमलजन्मां 'अन्', आत्मयोनिः ), [ क्षेत्रज्ञः, 'पुरुषः, सनत् से ३- २०६४ ] मे ४० well. 1122311 far, far, जना ६५ ,,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy