SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ तिर्यदिशां तु पतय, इन्द्राग्नियमनैर्ऋताः । ७ 1 वरुणों वायुकुबेरावीशानश्च यथाक्रमम् ॥ १६९॥ 3 ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकच दिग्गजाः ॥ १७० ॥ इन्द्रो हरिश्च्यवनो ऽच्युताग्रजो, Eat fastजा मघवान् पुरन्दरः । ७ अभिधानचिन्तामणौ देवकाण्डः २ १५ १६ २२ १० ११ प्राचीनवर्हिः पुरुहूत वासव १४ १२ सङ्क्रन्दना-ऽऽखण्डल-मेघवाहनाः ॥ १७१ ॥ १९ सुत्राम-वास्तोष्पति-दल्मि-शक्रा वृषा शुनासीर-सहस्रनेत्री | १३ દ २७ पर्जन्य-हर्यश्व - ऋभुक्षि- बाहुदन्तेय - वृद्धश्रवसस्तुराषाट् ॥ १७२ ॥ ५१ पेन्द्री पूर्व दिशा, आग्नेयी - अनि भूथे, याम्या - दक्षिणु हिशा, नैर्ऋती - नैऋत दिशा, वारुणी-पश्चिम दिशा, वायव्या-वायव्य दिशा, कौबेरी-उत्तर दिशा, ऐशानी - ईशान भू.) ॥१६८॥ १ ऐरावतः, २ पुण्डरीकः, 3 वामनः, ४ कुमुदः, ५ अञ्जनः ६ पुष्पदन्तः, ७ सार्वभौमः ८ सुप्रतीकः मे आठ अनुभे आठ दिशामना हिग्गले छे. ॥१७० ॥ इन्द्रः, हरिः, दुश्च्यवनः, अच्युताग्रजः, वज्री 'इन्' (पु.), बिडौजाः 'अस्' (पु.), मघवान् 'वत्' (पु.), पुरन्दरः, प्राचीनबर्हिः 'ष' (पु.)' पुरुहूतः, वासवः, सङ्क्रन्दनः, आखण्डलः, मेघवाहनः ॥ १७१ ॥, सुत्रामा 'मन' (पु.), वास्तोष्पतिः, दल्मिः, शक्रः, वृषा 'अन्' ( ५. ), शुनासीर:- सुनासीरः, सहस्रनेत्रः, पर्जन्यः, हर्यश्वः, ऋभुक्षाः 'इन्', बाहुदन्तेयः, वृद्धश्रवाः 'अस्' (पु. ), तुरा
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy