SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ ५० वृष्टयां वर्षणवर्षे तद्विघ्ने ग्राह-ग्रहाववात् । ।१ १ ૧ ४ ५ घेनोपलस्तु क:, hrgrssar दिन हरित केकुप् ॥ १६६ ॥ " पूर्वा प्रांची दक्षिणाऽपाची प्रतीची तु पश्चिमा । अपiserviदीची, विदि त्वपदिशं प्रदिक ॥१६७॥ दिश्यं दिग्भववस्तुन्य-पागपाचीनमुदगुदीचीनम् । प्राक् प्राचीनं च समे प्रत्यक् तु स्यात् प्रतीचीनम् ॥१६८॥ 19 1 थालीना ४२१. काष्ठा, आशा, दिग् 'श' (खी. ) हरित् (स्त्री.), ककुप् 'भ्' (स्त्री.) मे ५ - दिशा. ॥ १६६ ॥ पूर्वा, प्राची [ अपरेतरा - शे० 30 ] मे २ -पूर्व दिशा. दक्षिणा, अपाची - अवाची, [ उत्तरेतरा - शे० ३१] मे २-४ क्षिषु द्विशा. प्रतीची, पश्चिमा, अपरा [ पूर्वेतरा - शे० 30 ] मे 3-पश्चिम दिशा. उत्तरा, उदीची [ अपाचीतरा - शे० 3१] मे २ - उत्तर दिशा विदिक 'श' (स्त्री.), अपदिशम् . ( न. म. ) प्रदिक् 'श' (स्त्री.), भे 3-विद्दिशा, द्विशाना भूया. ॥११७॥ दिश्यम् मे - हिशाभां उत्पन्न थयेलु'. अपाकृ 'च', अपाचीनम् मे २ - दक्षिणु द्विशामां उत्पन्न थयेलु उदक 'च' उदीचीनम् मे २-उत्तर विशाभां उत्पन्न थयेलु प्राक्, प्राचीनम् मे २ - पूर्व दिशामा उत्पन्न येसु प्रत्यक 'च', प्रतीचीनम् मे २પશ્ચિમ ઢિશામાં ઉત્પન્ન થયેલું. ( સ ત્રિલિ ંગે છે. ) ૧૬૮ા પૂર્વ आहि द्विशाओ भने विद्विशामना अधियतिनां नाम-१ इन्द्र:પૂર્વ દિશાના સ્વામી, ર अग्निः -- भाग्नेयीनो दक्षिणुनो, ४ नैऋतः नैऋत्यना, ५ वरुणः - पश्मिना, वायुः - वायव्या, ७ कुबेरः -- उत्तरनों, ८ ईशानः-ઈશાન દિશાના સ્વામી છે. (સ્વામીના સંબધથી ક્રિશાનાં નામેા 3° यमः -
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy