SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ १ अजन्यमीतिरुत्पातो, वह्नयुत्पात उपाहितः । १ स्यात् कालः समयो दिष्टानेही सर्वभूपकः ॥ १२६ ॥ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ १२७॥ अवसर्पिण्या: पडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम् ॥ १२८ ॥ तत्रैकान्तमुपमेोऽरश्वतस्रः कोटिकोटयः । सागराणां" "सुषमा तु तिस्रस्तत्कोटिकोटयः ॥ १२९ ॥ ३९ (al. ), cata: 21 1–2432нld ŝ 64gq. aagana:, cunfea: मे २ - निनो उपद्रव कालः समयः ( पु. न. ), दिष्टः, अनेहाः 'अस्' (पु.), सर्वमूषकः से प-अंग, समय वर्ण ॥ १२६ ॥ ते अण अवसर्पिणी हानि आज भने उत्सर्पिणी-वधता आण खेभ પ્રકારના છે અને તે બંને ૨૦ કાડાકોડી સાગરોપમે પૂર્ણ થાય छे. ॥१२७॥ अवसर्पिणीमा छ આરા હાય છે અને તે જ ઉત્સર્પિણીમાં વિપરીત રીતે હોય છે. આ બાર આરાનું એક कालचक्रम् - अजय थाय छे. ॥ १२८ ॥ तेम १ - पहेलो एकान्तसुषमा- सुषमसुषमा એકાન્ત સુખવાળા આરા ચાર કોડાકોડી સાગરોमनो छे. २-जीने सुषमा ( सुभ ) नामनो ऋशु झेडामेडी सागरीयसनो छे ॥ १२८ ॥ उ-त्रीले सुषमदुःषमा (सुख दु:ख) आरो मे. डोडामेडी सागरोपमनो छे, ४- यथेो दुःषमसुषमा આરો તે ૪૨ डलर वर्ष न्यून मेड अडाओडी सागशेषभन! छे ॥ १३० ॥, ५પાંચમા दुःषमा ( दु:) आरो मेडवीश इन्नर वर्षनो छठ्ठी
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy