SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ २५ १ . अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्यः समाहृतिः ॥८॥ धारणा तु क्वचिद्धयेये, चित्तस्य स्थिरबन्धनम्' ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा' ॥८५॥ ते नित्य भ'. त-नियम १ शौचम् शरीर-मननी शुद्धि, २ संतोषः, ३ स्वाध्यायः, ४ तपः भने ५ देवताप्रणिधानम् अभ पाय छे. ३ करणम् , आसनम्-मे २-मासन, पद्मासन वगेरे. ॥ ८२॥४ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् 3-श्वास અને પ્રશ્વાસને નિરોધ કર, પ્રાણોને રોકવાની ગની કિયા. ૧ प्रत्याहारः विषयोमाथीन्द्रयाने श४वी. ॥ ८ ॥ ६ धारणाકેઇક ધ્યેયમાં ( ધ્યાન કરવા યેગ્યમાં) ચિત્તને સ્થિર કરવું. ૭ ध्यानम्-ध्येयमा तानता. ॥ ८४ ॥ ८ समाधिः (५.)-पाथમાત્રના આભાસ રૂપ જે ધ્યાન, ચિત્ત અને પ્રાણની થેય સાથે ४ता. २ प्रमाणे यम वगेरे 18 २५ पायोगः-चित्तवृत्तिना निशेध२१३५वाज ये॥ छ. ॥ ८५ ॥ श्वःश्रेयसम् , शुभम् , शिवम् , कल्याणम् , श्योवसीयसम् , श्रेयः ‘स्' (न), क्षेमम् (Y. न.),
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy