SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २४ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ शिष्यो विनेयोऽन्तेवासी, शैक्षः प्राथमकल्पिकः । सतीर्थ्यास्त्वेकगुरवो, विवेकः पृथगात्मता ॥७९॥ एकब्रह्मव्रताचारा, मिथः सब्रह्मचारिणः । . स्यात् पारम्पर्यमाम्नायः, संप्रदायो गुरुक्रमः ॥८०॥ व्रतादानं परिव्रज्या तपस्या नियमस्थितिः । अहिंसा सूनृताऽस्तेयब्रह्माकिञ्चनता यमाः ॥८१॥ नियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि । देवताप्रणिधानं च, करणं पुनरासनं ॥८२॥ अन्तेवासी 'इन्' (५), [ छात्रः शे० २. अन्तेषद् शि०१ मे 3-शिष्य. शैक्षः, प्राथमकल्पिकः मे २-नवीन शिष्य, प्रथम शिक्षा सेना२. सतीर्थ्याः, एकगुरवः से २-(१.१.) शुरुमा, विवेकः, पृथगात्मता से २-विवे, महज्ञान, ४ मने येतन, शुद्ध मने अशुद्ध त्याहि पृथत्व ज्ञान ॥७८ ॥ सब्रह्मचारिणः 'इन्' (Y. ५.) समान मागम, व्रत मने यायावा. पारम्पर्यम् , आम्नायः, सम्प्रदायः, गुरुक्रमः ये ४-सहाय, गुरु५२ ५२।गत उपदेश, ॥ ८०॥ व्रतादानम् , परिव्रज्या, तपस्या, नियमस्थितिः [प्रव्रज्या, शि०६] ४-प्रवन्या, दीक्षा ગના આઠ અંગેનાં નામ१ यमाः (५. ५) शरी२ मात्र साधनथी थतु नित्य भत यम. ते यम १ अहिंसा, २ सूनृतम्-सत्यवयन, ३ अस्तेयम् , ४ ब्रह्म 'न्'- ब्रह्मचर्यम् अने ५ अकिञ्चनता-अपरियड मेम पांथ छ. ॥ ८१॥ २ नियमाः (पु. ५.) मा या साधननी १४३२ .य
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy