________________
साहसम्
१६१३ .
पुत्रः प्रतिमुच्येतान्यत्र सौत्रामणीयागाज्जीवन्नृणा- वापीतडागोंदपानभेदमार्गरसद्रव्यदूषणेऽदासीन्मातुः । एवमत्याज्या माता तथा पिता सपिण्डा दाससंप्रदानकरणे। गुणवन्तः सर्व एवात्याज्याः। यस्त्यजेत्कामाद- तीक्ष्णशलाकादिना मार्गदूषणे विषादिना रसद्रव्यदूषणे पतितान् स दण्डं प्रा याद् द्विशतम् । अदास्याश्च दासाय दाने शारीरो वधात्मको दण्डः, स्वल्पे ___ अत्र विष्णुयाज्ञवल्क्ययोः शतदण्डो विदुषोरन्योन्य- तस्मिन् अङ्गच्छेदमात्रं वा। विर. ३६५-६ त्यागे, मनूक्तस्तु षट्शतदण्डो विदुषा कामादेकतरत्यागे, कूटशासनप्रयोगे राजशासनप्रतिषेधे कूटतुलाशङ्खलिखितयोशितदण्डस्तु कामादविद्वत्तया एकतरेण | मानप्रतिमानव्यवहारे शारीरोऽङ्गच्छेदो वा। त्यागे । एवं च विदुषोरन्योन्यत्यागेऽप्यनयैव दिशा दण्ड (१) कूटशासनप्रयोगे कूटराजाज्ञादेरनुष्ठाने, राजऊह्यः।
. विर. ३५७ शासनप्रतिषेधे राजाज्ञालङ्घने, मानं प्रस्थादि, शारीरो ने मातापितरावतिक्रामन्न : गुरूं, त्रयाणाम- मरणरूपः, अङ्गं येन तत्कुरुते, विकल्पस्त्वपराधोत्कर्षातिक्रमेऽङ्गच्छेदः। .
पकर्षाभ्यां व्यवस्थितः।
विर. ३६९-७० अतिक्रमोऽत्र पदाभिघातः । अभिघातकरणस्यैवाङ्गस्य ___(२) यत्तु प्रकाशतस्करप्रकरणे शारीरो मुण्डनादिरूप छेदनम् ।
विर. ३५८ इति तत्रैव व्याख्यात तत्कृटतुलादिव्यवहारमात्रविषयम् । प्रतिमारामकूपादिभङ्गे कूटशासनतुलामानप्रतिमानकरणे
+ दवि.२६४ . वापीकूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः
पितापुत्रविरोधसाक्ष्यादिदण्डविधिः । प्रेतिमारामकूपसंक्रमध्वजसेतुनिपानभङ्गेषु तत्स
पितापुत्रयोर्विरोधे साक्षी न तिष्ठेत् । यस्ति.. मुत्थापनं प्रतिसंस्कारोऽष्टशतं च ।
ष्ठेत् स दण्ड्यस्त्रीन् कार्षापणान् । यश्चान्तरे .. (१) दण्ड इति शेषः। निपानं गवादिजलपानार्थ कूप
तिष्ठेत् सोऽप्यष्टशतं दाप्यः । मध्यमापराधविषयमेतत् ।
अप. श२३९ - समीपकृतजलाधारः, प्रतिसंस्कारः पुनः सजीकरणम् । उत्कृष्टप्रतिमादिभङ्गेष्वयं दण्डः । अनुत्कृष्टप्रतिमादि
x कौटिलीयमर्थशास्त्रम् भने तु मानव इत्यविरोधः। विर. ३६४
साहसम् (२) सर्वभङ्गे समुत्थापनं तजातीयस्य करणम् । एक
साहसम् । साहसमन्वयवत्प्रसभकर्म । निरदेशभने तस्यैव संस्कारः । हन्यादित्यनवृत्ती विष्णः 'सेत- न्वये स्तेयमपव्ययने च । भेदकृतश्च' । याज्ञवल्क्यः 'सेतुभेदकरं चाश शिलां बद्ध्वा ___ + शेषं विरवत् । प्रवेशयेत्' । अत्र प्रतिमाभङ्गे तदुत्कर्षापकर्पतारतम्यात्
x स्मृतिषु साहसे संगृहीताः अन्येऽपि अपराधाः सन्ति, ते तद्भञ्जकस्य धनिकाधनिकत्वाभ्यां चोत्तमादिसाहसदण्ड:
अर्थशास्त्रकारण प्रकीर्णके निविष्टास्तत्र द्रष्टव्याः । पणशतात्मकदण्डश्च व्यवस्थाप्यः । सेतभङ्गे त यद्य
(१) व्यक. १२१; विर. ३६५, विचि. १५८ वापी+ सावधिकं तद्भङ्गं कुर्यात् यथोक्तो वधः । अन्यत्र
(कूप) रणे + (च) शंखः; दवि. २९६ (मार्गरसद्रव्यदूधणे)
एतावदेव : ३१७ (अदासीदाससंप्रदानकरणे) एतावदेव; सेतु. शवोक्तो दण्ड इति व्यवस्था । दवि. ३१२
३०६ विचिवत्, शंखः. . (१) अप. २।२३७ णामतिक्रमेऽङ्ग (णां व्यतिक्रमादङ्ग); (२) अप. २१२९४; व्यक. १२२; विर.३६९; विचि. विर. ३५८; विचि. १५५ न...च्छेदः (मातापित्रो रोश्चा- १६२ (प्रतिमान०) रे+ (च) शंखः; व्यनि. ५०२ शारीरो तिक्रमेऽङ्गच्छेदः) शंखः; दवि. २५५ विष्णुः सेतु. २५८ (शारीरे) दो (दे) : ५०४ ( कूटशासनप्रयोगराजशासनप्रतिषेधविचिवत् , शंखः.
कूटतुलामानप्रतिमाने व्यवहारेण ): ५१८ षेधे (क्षेपे) शारी (२) व्यक. १२१; विर. ३६४; विचि. १५८ प्रतिमाराम ...... वा ( शरीराङ्गच्छेदौ); दवि. २६४ राज ... ... पंधे (आरामप्रतिमा ) पनं (न) शंखः; दवि. ३१२ च+ (दण्डः); (राजाज्ञाप्रतिघाते); सेतु. ३०७ विचिवत्. सेतु. २५६ प्रतिमाराम (आरामप्रपा) पनं (न) शंखः; समु.१५८. (३) अप. २।२३९. (४) को. ३.१७.