SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ १६१२ व्यवहारकाण्डम् देण्ड्यमुन्मोचयन् दण्डाद द्विगुणं दण्डमावहत् । आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥ नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः । । दण्डादवरुद्धरय यो दण्डस्तस्मात्, नियुक्तो राज- यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ।। परुषः । 'आलग्नकं रक्षेदर्थप्रत्यर्थिनामिति वचनात् । परदाराभिमर्शकः परक्षेत्रापहारी उद्यतासिः यश्च दण्डनाधिकृतो दण्डानाद्दण्डत्वेन यावद्गृह्णाति स अग्निदो गरदः परद्रव्यापहारी महाभियोगेषु तद्विगुणं दाप्य इत्यर्थः । अत्र वध्योन्मोचने वध कूटसाक्षी मिथ्यामहाभियोगी चेत्याततायिनः । दण्डस्य द्वैगुण्यासंभवाद्वधप्रतिनिषिद्धेन सवर्णशतग्रहणा अत्र परशब्देन ब्राह्मण उच्यते । ब्राह्मणदाराभिमशी, नन्तरं वध इति प्रतिभाति । दवि. ३३५-६ ब्राह्मणक्षेत्रापहारी, ब्राह्मणधनापहारी, ब्राह्मणे महापातकाराज्याङ्गदूषणसाहसदण्डविधिः भियोक्ता, शस्त्रपाणिः ब्राह्मणे, ब्राह्मणे महाभियोगे कट. स्वाम्यमात्यदुर्गकोषदण्डराष्ट्रभित्रागि प्रकृतयः । साक्षी, ब्रह्मगृहेष्वग्निदः, ब्राह्मणे गरदश्चेति । अत्र गरदत्वं तदूषकांश्च हन्यात् । औषध्यादिना निवृत्ते विषे। अन्यथा महापातकित्व- . अमात्यशब्देन प्रधानशिष्टोऽत्र विवक्षितः । स्वराष्ट्र प्रसङ्गात् । संवि.१५२-३ परराष्ट्रयोश्चारचक्षुः स्याद् दुष्टांश्च हन्यात् । विर. ३७० उद्यतासिः प्रियाधर्षी धनहर्ता गरप्रदः । . निमित्तविशेषे साहसानुशा । आततायिनः । अथर्वहन्ता तेजोन्नः षडेते . आततायिनः ।। आत्मत्राणे वर्णसंकरे वा ब्राह्मणवैश्यौ शस्त्र तेजोघ्नश्चात्र यो मद्यदानेन ब्राह्म तेजो हन्ति माददीयाताम् । सोऽभिप्रेतः । दवि.२३५ नैखिनां शङ्गिणां चैव दंष्ट्रिणामाततायिनाम् । हस्त्यश्वानां तथाऽन्येषां वधे हन्ता न दोषभाक ।। शङ्खः शङ्खलिखितौ च । गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । साहसप्रकाराः आततायिनमायान्तं हन्यादेवाविचारयन् ।। चौर्यपारुष्यहिंसाः साहसपदवाच्याः । नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ।। __मातापितापुत्राद्यन्योन्यत्यागादौ मातापितागुवतिक्रमे च उद्यतासिविषाग्निं च शापोद्यतकरं तथा । दण्डविधिः . ने मातापित्रोरन्तरं इच्छेत्पुत्रः । कामं मातुx स्थलादिनिर्देशः वसिष्ठे (पृ. १६०८) द्रष्टव्यः । रेव यत् सा हि साधारणी पोषणीया च । न (१) विस्मृ. ५।१९५ (क) ण्ड यमुन्मो (ण्डयं प्रमो) ण्डाद् (ण्डयाद्): (ख) ण्डयमुन्मो (ण्डयं प्रमो); अप. २।२४३ : सवि. व्याख्यानं 'परदाराभिमर्श' इति विष्णुवचने ण्ड्यमु (ण्डमु) ण्डाद् (ण्डयाद्); व्यक. १२२ ण्ड्यमु (ण्डमु); द्रष्टव्यम् ।। विर. ३६८, विचि. १६१ ण्ड्यमु (ण्ड्यानु); दवि. ३३५ (१) विस्मृ. ५।१९२; व्यनि. ५२० पू., समन्तुः; वहे (हरे); सेतु. २५८ द्विगुणं (द्विशत) वहे (हरे). दवि. २३४ पू. __(२) विस्मृ. ३।३३-४; व्यक. १२२; स्मृच. ३२४; (२) सवि. १५२. (३) दवि. २३४ बृहद्विष्णुः. विर. ३७० दुर्ग... त्राणि (सुहकोषराष्ट्रदुर्गबलानि राज्याङ्गानि); (४) सवि. ४५२. विचि. १६३ दुर्ग (सुहृत्) मित्रा (दुर्गा) कांश्च (कान्); दवि. (५) अप. २।२३७ (अत्याज्या माता तथा पिता सपिण्डा २१३ दुर्ग (सुहृत्) : ३१७; समु. १५७. गुणवन्तः सवें वाऽत्याज्याः, यस्त्यजेत्कामादपतितान् स दण्र्ड ___ (३) विस्मृ. ५।१८८ (ख) शङ्गि (दंष्ट्रि ) दंष्ट्रि (शृङ्गि). प्राप्नुयात् द्विगुणं शतम् ) एतावदेव; व्यक. १२० इच्छे (४) विस्मृ.५।१८९; सेतु.१००. (५) विस्मृ.५।१९०. (गच्छे); विर. ३५७; विचि. १५४ (पुत्रादीन् यस्त्यजेत्कामा (६) विस्मृ. ५।१९१; व्यनि. ५२० सिवि (सिं वि) त्स द्विशतं दण्डं प्राप्नुयात् ) शंखः, एतावदेव; व्यनि. ५१० शा (चा) सुमन्तुः; दवि. २३४ सिविषा (सिं करा) चैव वीमि. २।२३७ (यस्त्यजेत्कामादपतितान् स हि शतं दण्ड (चापि) सु (नि). प्राप्नुयात् ) शंखः, एतावदेव; सेतु. ३०४ विचिवत् , शंखः.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy