SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अग्निपुराणम् अस्वामिविक्रेतुर्दण्डः • अज्ञानाद्यः पुमान् कुर्यात् परद्रव्यस्य विक्रयम् । (१) अपु. २२७/१०. अस्वामिविक्रयः गौतमः ऋत्विगाचार्यत्याग नियमः संभूयसमुत्थानम् तेन सह शयनासनादेः सेवायां प्रागप्यब्दात्परित्यागार्थम् । तर्हि संवत्सरेण पततीति वचनमनर्थकम् । न तादृशअज्ञानादनध्यापनादृत्विगाचार्यौ पतनीयसेवायां स्त्यागोऽत्र विवक्षितः । किं तर्हि ऋत्विगाचार्यान्तरमुपादेच हेयौ । अन्यत्र हानात्पतति । यम् । अनुपादाने दोष इति । अज्ञानादनध्यापनादिति। यदि कर्मणि प्रवृत्त ऋत्विक् मन्त्रान् कर्मपद्धतिं वा न जानाति स च य आलस्यादिना नाध्यापयत्याचार्यस्तावुभौ हेयौ त्याज्यौ । इदं पति (१) गौध. २१।१२, १३ मेधा. ८ ३८८ अशा दृत्वि ( अथायाजकावृत्वि ); मभा. नादनध्या ( नाध्या ); गौमि. २१/१२, १३. गौतमः दानाङ्गनियमः 'निर्दोषो ज्ञानपूर्व तु चौरवद्दण्डमर्हति ॥ (१) अपु. २२७/११. स्वस्ति वाच्य भिक्षादानमध्पूर्वम् । स्वस्तीति भिक्षुकं वाचयित्वा तत उदकदानपूर्वमस्मै भिक्षादानं कर्तव्यम् । भिक्षादाने स्त्रिया अधिकारात् तस्या एव च याचितत्वादतस्तामेवं कारयेत् गृहस्थः । केचिद्व्याचक्षते वैश्वदेवानन्तरमेव विधानादग्र भैक्षस्यायं विधि सामान्यस्येति । तेषां पक्षे स्वस्तिवाचनं पुरुषेणैव (१) गौध. ५।१९; मभा ; गौमि. ५।१६; सवि. २८४; समु. ९७. अन्यत्रेति । अन्यत्राज्ञानादनध्यापनादन्यंत्र तयोस्त्यागो न कर्तव्य: । कुर्वन् पतति । गौमि. अग्निपुराणम् *मूल्यं गृहीत्वा शिल्पादाने दण्ड्यः मूल्यमादाय यः शिल्पं न दद्याद्दण्ड्य एव सः ॥ (१) अपु. २२७/११. दत्ताप्रदानिकम् कारयितव्यमिति द्रष्टव्यम् । दातिषु चैवं धर्म्येषु | ददातिशब्देन हिरण्यादिदानमुच्यते । धर्म्यग्रहणान्न दृष्टार्थी मित्रादिभ्यो दानम् । एवमेव उदकपूर्व दद्यात् । चकारादेव सिद्धे एवंशब्दः समस्तप्रापणार्थः । यथा भिक्षादानं स्त्रीकृतमपि भर्तुरनुज्ञया प्रमाणं भवति तद्वत् हिरण्यादिदानमपि प्रमाणं भवति । तथा च नारदः -- 'स्त्रीकृतान्यप्रमाणानि कार्या मभा. (१) गौध. ५/२०; मभा ; गौमि. ५/१७; सवि.. २८४ ददातिषु ( तथाऽतिथिषु ); समु. ९७.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy