SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ १९७० व्यवहारकाण्डम् देवदैत्योरगनराः सिद्धा भूताः पतत्रिणः। । उत्क्रमेयुः स्वमर्यादां यदि दण्डान्न पालयेत् ॥ यस्माददान्तान् दमयत्यदण्ड्यान् दण्डयत्यपि। दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ तेजसा दुर्निरीक्ष्यो हि राजा भास्करवत्ततः । लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ॥ जगद्व्याप्नोति चै चारैरतो राजा समीरणः । दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ॥ यदा दहति दुर्बुद्धिं तदा भवति पावकः । , यदा दानं द्विजातिभ्यो दद्यात्तस्माद्धनेश्वरः ॥ घनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः । क्षमया धारयल्लोकान्पार्थिवः पार्थिवो भवेत् ॥ उत्साहमन्त्रशक्त्याथै रक्षेद्यस्माद्भरिस्ततः ॥ महापातकेषु अङ्कनानि गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेयेषु श्वपदं विद्याद्ब्रह्महत्या (घाते) शिरः पुमान् ॥ | मानसोल्लासः अपराधकृत्सवों दण्ड्यः ऋत्विक् पुरोहितः पुत्रो भ्राता बन्धुस्तथा सुहृत् । अदण्डयो नृपतेर्नास्ति स्वधर्माच्चलितो नरः ॥ क्लेशदण्डप्रकाराः केशानां कर्णयोरक्ष्णोर्नासिकायास्तथैव च । जिह्वायाः करयोस्तद्वदगुलीप्रजनस्य च ॥ पादयोरेवमादीनामङ्गानां छेदनं च यत् । अपराधानुसारेण केशदण्डः स उच्यते ॥ बन्धनं ताडनं वाचा रूक्षया भर्त्सनं तथा । एवंविधप्रकारोऽपि क्लेशदण्डः प्रकीर्तितः ॥ अर्थदण्डप्रकाराः पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहस्रं चैव चोत्तमः ।। विवादेन समः क्वापि द्विगुणः क्वापि कथ्यते। त्रिगुणो वा कचित् प्रोक्तः कचिदुक्तश्चतुर्गुणः॥ सर्वस्वस्याधिकः कापि दमः सर्वस्वमेव वा। दोषद्रव्यानुसारेण दण्डोऽर्थहरणः स्मृतः ॥ दण्डप्रयोजनम् । दुण्डो रक्षति मर्यादां दण्डो धर्म प्रवर्तयेत् । निवारयेदधर्माच्च तस्माद् दण्डं प्रयोजयेत् । दण्डहीने यतो राष्ट्रे मात्स्यो न्यायः प्रवर्तते । तस्माद् दण्डं प्रयुञ्जीत दुष्टानां धार्मिको नृपः॥ दण्डपातभयाल्लोको धर्मे तिष्ठति सूत्रितः। करीव विजयो मत्तोऽप्यकुशेन वशीकृतः ॥ तीब्रदण्डभयाल्लोके भृशमुद्विजते जनः । तस्मान्मृदुप्रयोगेण प्रजापालनमाचरेत् ॥ यथोक्तदण्डविन्यासाद् भूपतेधर्मचारिणः । यशो धर्मस्तथा राष्ट्र कोशश्च परिवर्धते ॥ सप्तविंशतिः राज्यस्थैर्यनिमित्तानि , एवमङ्गानि राज्यस्य सप्त शक्तित्रयं तथा।। पाड्गुण्यं च तथा प्रोक्तमुपायश्च चतुर्विधः ॥ राज्यस्थैर्यनिमित्तानि प्राप्तराज्यस्य भूपतेः । विंशतिः सोमभूपालः कृतवान् नीतिकोविदः ॥ (१) अपु. २२७१५०. (२) मासो. २।२०१२४५, १२८८-१३००.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy