SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ . पुनन्यायः ............ पुनन्यायः . . . .. अग्निपुराणम् निवर्तनीयं कार्यम् । पुनन्यायवादिनो दण्डः। अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा। (१) अपु. २२७॥४९. तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दण्डयेद्विगुणं दमम् ॥ (१) अपु. २२७१६५. दण्डमातृका महाभारतम् अयाजिकं तु तद्राजा दद्याद् भृतकवेतनम् । ___ब्राह्मणाः स्त्रियश्चावध्याः यथा दण्डगतं वित्तं ब्राह्मणेभ्यस्तु लम्भयेत् ॥ ने तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन । भार्यापुरोहितस्तेना ये चान्ये तद्विधा द्विजाः ॥ अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥ अनिर्दिष्टकर्तृकवचनानि 'द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् । दण्डप्रयोजनम् न हि में ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये। । अनार्यैः परिभूतानां सर्वेषां पार्थिवो गतिः ।। धर्मज्ञान राक्षसानाहुर्न हन्यात्स च मामपि ॥ यदि नैताः प्रजा राजा दण्डेनातोद्य पालयेत् । अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः ।। ततोऽन्योन्यमभिन्नन्यो विनश्येयुः परस्परम् ॥ तस्माद्धर्मेण धर्मज्ञ नास्मान् हिंसितुमर्हसि ॥ दण्डाङ्गचिन्ता .............. मनुः कालदेशवयःशक्तीश्चिन्तयेत् दण्डकर्मणि । शूद्रदण्डधनविनियोगः अग्निपुराणम् शूद्रोत्पन्नांशपापीयान्नैवं मुच्येत किल्बिषात् । दण्डेन प्रजारक्षणं राजधर्मः तेभ्यो दण्डाहृतं द्रव्यं न कोशे संप्रवेशयेत् ॥ दण्डे सर्व स्थितं दण्डो नाशयेदुष्प्रणीकृतः । अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान् (१) भा. ( भाण्डा० ) १।२४।३. राजाऽप्यदण्डयन् ॥ (२) भा. (भाण्डा.) १।२५।२. (१) अभा. ३. शंखलिखितस्मृतौ (आनन्दाश्रम, श्लोकः २५) (३) भा. (भाण्डा.) १।१४६।२९. समुपलभ्यते अयं श्लोकः । (४) भा. (भाण्डा.) १।२०९।४. (२) अभा. ३. (५) मस्मृ. ८।३८५ इत्यस्योपरिष्टात् एते प्रक्षिप्तश्लोकाः।। (३) मेधा. ८।३२४. (४) अपु. २२६।१४-२०.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy