SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकम् १९२७ यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः। आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । सान्त्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत् ॥ विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ _ निमित्तविशेषेषु प्रातिवेश्यानुवेश्यद्विजानिमन्त्रणे दण्डः पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते । प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ।। अविभोजयन्विप्रो दण्डमर्हति माषकम् = ॥ तुलामानप्रतीमानादिस्थापना श्रोत्रियाभोजने दण्डः तुलामानं प्रतीमानं सर्व च स्यात्सुलक्षितम् । श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । पट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ तदन्नं द्विगुणं दाप्यो हैरण्यं चैव मापकम् || नौयायिव्यवहारः करदानानहर्हाः । पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । अन्धो जडः पीठसी सप्तत्या स्थविरश्च यः । पादं पशुश्च योपिच्च पादाधे रिक्तकः पुमान +॥ श्रोत्रियेपूपकुर्वश्च न दाप्याः केनचित्करम् ॥ भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । श्रोत्रियं व्याधितातौ च बालवृद्धावकिञ्चनम् ।। रिक्तभाण्डानि यत्किञ्चित् पुमांसश्चापरिच्छदाः ।। महाकुलीनमार्य च राजा संपूजयेत्सदा ४॥ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । .' नेजककृत्यम् नदीतीरेषु तद्विद्यात् समुद्रे नास्ति लक्षणम् ।। शाल्मलीफलके लक्ष्णे नेनिज्यान्नेजकः शनैः । गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। न च वासांसि वासोभिनिहरेन च वासयेत् ॥ ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ तन्तुवायकृत्यम् यन्नावि किञ्चिदाशानां विशीर्येतापराधतः । तन्तुवायो दशपलं दद्यादेकपलाधिकम् । तद्दाशैरेव दातव्यं समागम्य स्वतोऽशतः ।। अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः । अर्धस्थापना दाशापराधतस्तोये दैविके नास्ति निग्रहः ।। शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । राशा वैश्यशद्रौ स्वकर्मणि प्रवर्तनीयौ कुर्यरर्घ यथापण्यं ततो विशं नृपो हरेत् ॥ वाणिज्यं कारयेद्वैश्यं कुसीद कृषिमेव च । क्रयविक्रयादौ राजनियमातिक्रमे दण्डविधि: पशनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च। आपदि क्षत्रियवैश्यौ ब्राह्मणेन स्वखकर्मणां भर्तव्यौ तानि निर्हरतो लोभात् सर्वहारं हरेन्नृपः। क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी। बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत ॥ मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ ___ ब्राह्मणेन संस्कृतद्विजा दास्ये न नियोज्याः * व्याख्यासंग्रहः रथलादिनिर्देशश्च सभाप्रकरणे (पृ. ३७) दास्यं तु कारयेन्मोहाब्राह्मणः संस्कृतान द्विजान् । द्रष्टव्यः । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट ।। = व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १६२८) द्रष्टव्यः। + ‘पणं यानं' इत्यारभ्य 'एष नौयायिनां' इत्यन्तx व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ. श्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च अग्रे नौयायिव्यवहारे १७२७-८) द्रष्टव्यः । द्रष्टव्यः । शाल्मलीफलके' इत्यारभ्य 'तुलामानं प्रतीमानं' * * 'वाणिज्यं कारयेद् ' इत्यारभ्य 'वैश्यशद्रौ प्रयत्नेम' इत्यन्तानां श्लोकानां व्याख्यासंग्रहः रथलादिनिर्देशश्च स्तेयप्रकरणे इत्यन्तानां श्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च अग्युपेत्या(पृ. १७०६-९) द्रष्टव्यः । शुश्रूषाप्रकरणे (पृ. ८१९-२३ ) द्रष्टव्यः । व्य. कां. २४२
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy