________________
१९२६
व्यवहारकाण्डम्
श्रीमू.
अनिग्रहे च परोपद्रवादनिवारणे च द्वादशपणो दण्डः । प्राणिभयस्य प्रतिविधय ऊह्याः। अन्यत्रारण्यचरेभ्य इति । वनेचराणां शुनामनिग्रहे दण्डा- रक्षःप्रतीकारमाह- रक्षोभय इति । तस्मिन् सति, भावः।
अथर्ववेदविदो, मायायोगविदो वा, रक्षोन्नानि रक्षोघातस्नुहीत्यादि । स्नुहिक्षीरलिप्तानि धान्यानि, विसृजेट | कराणि, कर्माणि कुर्युः। पर्वसु च कृष्णचतुर्दश्यष्टम्यादिषु विकिरेत. तानि हि भक्षयित्वा मूषिका म्रियेरनिति । च, वितर्दिच्छत्रोलोपिकाहस्तपताकाच्छागोपहारैः वितर्दिउपनिषद्योगयुक्तानि वा उपनिषदुक्तौषधयुक्तानि वा, वेदिका छत्रमातपत्रं उल्लोपिका भक्ष्यभेदः हस्तपताका धान्यानि विसृजेत् । मूषिककर वा प्रयुञ्जीत अमुकगृहे क्षुद्रध्वजः छागोपहारः छागबलिदानं इत्येतैः, चैत्यपूजा: प्रतिदिनमेतावन्तो मूषिका देया इति मूषिकरूपं करं वा चिताङ्के रक्षःपूजाः, कारयेत् । चळं वश्वराम इति कल्पयेत् । शान्ति वा मूषिकशमनार्थ जपहोमादिकर्म वा, युष्मभ्यं हविः पचाम इत्येवं वदन्तः सन्तः, सर्वभयेषु सिद्धतापसाः कुर्यः । पर्वसु च पूर्णिमादिषु च, मूषिकपूजाः अहोरात्रं नक्तन्दिवं, चरेयुः संचरेयुः ।। कारयेत् ।
सर्वत्र चेति । सर्वेषु भयेषु, उपहतान् पीडितान उक्तरीत्या शलभभयपक्षिभयक्रिमिभयानां प्रतीकारा जनान् , पितेव अनुगृह्णीयात् , राजा। द्रष्टव्या इत्याह-- तेन शलभेत्यादि ।
___ श्लोकमाह-- मायेत्यादि । तस्मात् विपत्प्रतीकारव्यालभयप्रतीकारमाह-. व्यालभय इति । व्यालाः करणेन जनाः सर्वथानग्राह्या इत्येतस्मात् कारणात् । हिंस्रमृगाः व्याघ्रादयः तत्कृते भये, मदनरसयक्तानि | शेष सुबोधम् । उपनिषदुक्तेन मदनरसेन युक्तानि, पशुशवानि पशूनां
_ * मनुः गोमहिषमेषादीनां तद्भक्ष्याणां शवानि कुणपान्, प्रसृजेत्
ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे दण्डः तद्गोचरे क्षिपेत् । मदनकोद्रवपर्णानि वनकोटवेण ऋत्विज यस्त्यजेद्याज्यो याज्यं चत्विक त्यजेद्यदि। वरकेण च पूर्णानि, औदर्याणि वा पशुकोष्ठान् वा
न शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् + ॥
श प्रसृजेत् । व्याला हि तद्भक्षणाम्रियन्ते।
मातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः लुब्धका इति । व्याधाः, श्वगणिनो वा श्वभिर्मुगान्
| न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । ये ग्राहयन्ति ते वा, कूटपञ्जरावपातैः कपटकुलायैः
त्यजन्नपतितानेतान् राज्ञा दण्डयः शतानि षटू x॥ तृणादिच्छन्नैः पातनगतैश्च चरेयुः व्यवहरेयुः। आवर
आश्रमिद्विजानां कार्याणि तच्छिष्टैनिर्णेयानि, तत्संमतौ राशा णिनः सावरणाः, शस्त्रपाणयस्तीक्ष्णा:, व्यालान् अभि
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । हन्युः । अनभिसर्तुरिति । व्यालेन द्रुह्यमाणं दृष्टानभि
न विब्रूयान्नृपो धर्म चिकीर्षन हितमात्मनः ।। गच्छतः, द्वादशपणो दण्डः । स एव लाभो व्यालघातिन
___* अत्र येषां श्लोकानां व्याख्यासंग्रहो नोद्धृतस्तेषां व्याख्या
। संग्रहः तत्तप्रकरणे द्रष्टव्यः । इति । व्यालं हतवते द्वादशपणं पारितोषिकं देयम् ।
* अन्येषु विवादपदेषु अस्माभिनिवेशिताः श्लोका अपि अत्र पर्वसु चेति स्फुटार्थम् ।
संगृहीताः । मनुना साधारणव्यवहारमातुकायां तथा स्वयं परिसर्पप्रतीकारमाह- सर्पभय इति । तस्मिन् सति, मन्त्रैः।
गणिताष्टादशपदेषु वा ये श्लोका व्यवस्थया नोक्तास्तेऽत्र प्रकीर्णगारुडादिभिः, ओषधिभिश्च विषघ्नीभिः, जाङ्गलीविद: । कत्वेन धृताः, यतः एतानधिकृत्यैव अन्यैः स्मृतिकारः प्रकीर्णक विषचिकित्सितकुशलाः, चरेयुः प्रतीकारव्यवहारं कुर्युः। नाम पदान्तरं समुद्दिष्टम् । संभूय वा, उपसर्पान् दृष्टिगोचरमुपगतान् सर्पान् , हन्युः + व्याख्यासंग्रहः स्थलादिनिर्देशश्च संभूयसमुत्थानप्रकरणे अर्थात् पौराः । अथर्ववेदविदो वा अभिचारमन्त्राभिज्ञा
(पृ. ७७६) द्रष्टव्यः । वा, अभिचरेयुः मन्त्रप्रयोगैः सर्पान् हन्युः। पर्वसु च
x व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ.
। १६२७) द्रष्टव्यः। नागपूजाः सर्पपूजाः, कारयेत् । तेन उक्तप्रकारेण, व्याख्यासंग्रहः स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. ३७) उदकपाणिभयप्रतीकाराः व्याख्याताः नक्रादिजलचर- द्रष्टव्यः ।