SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ऋषिक्रमेण विषयानुक्रमणिका परिशिष्टम् विलक्ष्य अन्यपुरुषगामिन्याः स्त्रियाः तलमपुरुषस्य च दण्डः १८६५-६. सवर्णासवर्णादिकृते कन्यादूषणे । दण्डमातृकादण्डविधि: १८६६-९. साहसादीनां परस्त्रीसंग्रहणा- __शूद्रदण्डधनविनियोगः १९६९. न्तानां दण्डनिबन्धनानां पदानां उपसंहारः १८६९- | अभ्युपेत्याशुश्रूषा अध्याप्याः शिष्याः १९७४. बूतसमाहृयम् दायभाग:द्यूतसमाह्वयप्रतिज्ञा; द्यूतसमाह्वययोर्लक्षणम् ; द्यूतो- | धनागमाः १९८६-७. ज्येष्ठमहिमा; अविभाज्यपकरणानि; द्यूतसमाह्वयनिषेधः; द्युतसमाह्वयकारिणां | द्रव्यविशेषाः, स्त्रियोऽविभाज्याः १९८७. दण्डः, इतरकण्टकदण्डश्च १९०५-७. अष्टादशपदोप याज्ञवल्क्यः संहार : १९०७. साहसम्प्रकीर्णकम् साहसनिरुक्तिस्तद्दण्डश्च; साहसकारयितृदण्डः१६३३. ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे दण्डः | पूज्यातिक्रम-भ्रातृभार्याप्रहार-प्रतिश्रुताप्रदान-मुद्रासहितमातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः; आश्रमि- गृहभङ्ग-सामन्तादिपीडाकरणापराधेषु दण्डविधिः विधवाद्विजानां कार्याणि तच्छिष्टैर्निर्णेयानि, तत्संमतौ राज्ञा गमन-परभयानिवारण-वृथाक्रोश-चाण्डालकृतस्पृश्यस्पर्श१९२६-७. निमित्तविशेषेषु. प्रातिवेश्यानुवेश्यद्विजा- शूद्रप्रव्रजितादिभोजन-अयुक्तशपथ- अयोग्यकर्मकरणनिमन्त्रणे दण्डः: श्रोत्रियाभोजने दण्डः: करदानानौंः पशुपुंस्त्वोपघात-साधारणापलाप-दासीगर्भपात-पितृपुत्रा. नेजककृत्यम् ; तन्तुवायकृत्यम् ; अर्घस्थापना; क्रयवि- द्यन्योन्यत्यागेषु दण्डविधिः १६३४-५. तरिकेण स्थलज'क्रयादौ राजनियमातिक्रमे दण्डविधिः; तुलामानप्रती शुल्कग्रहणे प्रातिवेश्यब्राह्मणानिमन्त्रणे च दण्ड:: पितामानादिस्थापना; नौयायिव्यवहारः; राज्ञा वैश्यशद्रौ पुत्रविरोधसाक्ष्यादिदण्डविधिः १६३५. अभक्ष्यापेयादिना स्वकर्मणि प्रवर्तनीयौ; आपदि क्षत्रियवैश्यौ ब्राह्मणेन चातुर्वर्ण्यदूषणे दण्डविधिः; जारप्रच्छादन-शववस्तुविक्रयस्वस्वकर्मणा भर्तव्यौ, ब्राह्मणेन संस्कृतद्विजा दास्ये न | गुरुताडन-राजयानाद्यारोहण-द्विनेत्रभेदन-राजद्विडुपनियोज्याः १९२७. शूद्रो दास्यमेवार्हति; सप्तविधा जीवन--शूद्रकृतविप्रत्वोपजीवनेषु अपराधेषु दण्डविधिः दासाः; भार्यापुत्रदासा न धनस्वाम्यमर्हन्ति; ब्राह्मणेन | १६३६-७. शस्त्राघात गर्भपात-स्त्रीपुंवध-दुष्टस्त्रीकृतपुंवशूद्रद्रव्यं हरणीयम् ; राज्ञा प्रत्यहं व्यवहारोऽवेक्षणीयः; धादिदोषेषु दण्डविधिः १६३७-८. क्षेत्रवेश्मादिदाहव्यवहारप्रकरणोपसंहारः; नृपाश्रितो व्यवहारः- कण्टको- राजपत्नीगमनापराधेषु दण्डविधिः; राजपुरुषकृतापराधेषु द्वारः१९२८-३०. सप्ताङ्गराज्यव्यसननिवारणचिन्तनम् ; दण्डविधिः १६३९-४०. अविज्ञातहन्तुरन्वेषणविधि: युगकृत् राजा; देवकार्यकरणात् देवतामयो राजा: १६४०. ब्राह्मणरक्षणं राजधर्मः १९३०-३१. लोकहितेष भृत्य- | स्तेयम्नियोजनम् ; देशधर्मपालनम् ; परस्वानादान स्वार्थ- स्तेयलक्षणम् ; प्रकाशतस्करदण्डाः१७२८-३१. प्रकासंग्रहादयो राजधर्माः १९३१. शस्तेयप्रकरणे प्रसङ्गतः अर्घस्थापनाविधिः १७३१-२. नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः। प्रकाशस्तेयदण्डप्रकरणानुवृत्तिः १७३२-६. अप्रकाशनौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः तस्करदण्डाः १७३६-७. स्तेये दण्डविवेकसाधनो न्यायः, १९४५-७. स्तेयप्रकाराश्च १७३८-४०. चौरान्वेषणम् १७४०-४१. बालानाथधननिधिनष्टापहृतव्यवस्था स्तेनातिदेशः १७४२. स्तेनालाभे हृतदानम् १७४३. बालानाथधनव्यवस्था १९५१-२, प्रनष्टास्वामिक- | स्तेयदोषप्रतिप्रसवः १७४४. घनव्यवस्था १९५३-५. निधिव्यवस्था १९५५-७. धने | वाक्पारुष्यम् - चोरहते व्यवस्था १९५७-८. । वाक्पारुष्यलक्षणविभागौ; समगुणेषु सवर्णेषु निष्ठुरा विषयान. ३
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy