SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ऋषिक्रमण विषयानुक्रमणिका दायभागः- .. साक्षी... धनागमविचारः तत्प्रकाराच १९८२-३. पित्रा | मृषासाक्ष्यनिन्दा; साक्षिणां सत्यवचनापवादविषयः; कृतः पुत्रो भागहरः, अकृतः स्वस्थानानुसारेण विभाज्या- | साक्षिलक्षणम्; कुलीनस्त्रियः सभायां न नेवाः १९६४. विभाज्यविवेकः १९८३.. दिव्यम्--.. शंखः शंखलिखितौ च अग्निविधिः १९६४. दण्डमातृका-- साहसम्- . . साहसप्रकाराः; मातापितापुत्राद्यन्योन्यत्यागादौ ब्राह्मणाः स्त्रियश्वावध्या: १९६९. मातापितागुर्वतिक्रमे च दण्डविधिः १६१२. प्रतिमा- | उपनिधिः--- रामकूपादिभने कूटशासनतुलामानप्रतिमानकरणे वापी- | न्यासलिङ्गम् १९७१. स्वामिपालविवादः-- कूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः; पितापुत्र पशुपालनभृति: १९७६. विरोधसाक्ष्यादिदण्डविधिः १६१३... स्त्रीपुंधर्माःस्तेयम्___ मानाघस्थापनाविधिः; प्रकाशवञ्चक-कूटतुलामान स्त्रीणां भर्तृशुश्रूषा धर्मः; भार्यामहिमा; स्त्री अवध्या; व्यवहादिदण्डविधिः; अप्रकाशतस्कराणां पशुपुरुष बहुपत्नीकता नाधर्मः; स्त्री त्याज्या १९७८. दायभागःभाण्डाद्यपहारिणां दण्डविधिः १६५१-२. वर्णविशेषकृत विभागनिन्दा; पितृपुत्रोरविभागप्रशंसा; ज्येष्ठकनिष्ठचौर्यदण्डविधिः; चौर्यशङ्कितशोधनदण्डौ; दण्ड्यादण्डने वृत्तिः; भ्रातृणां सहवासविधिः; भागानहः; भ्रातृणां राजदोषः १६७२. भागः; विभाज्याविभाज्ये; मातरि तत्समासु च वृत्ति: वाक्पारुष्यम्समासमवर्णाक्षेपातिक्रमादिषु दण्डाः; वर्णभेदेन १९८३-४. ज्येष्ठमहिमा; व्यङ्गो ज्येष्ठः राज्यानह; गुणश्रेष्ठ एव राज्याहः तत्पुत्रादयश्च; पुत्रमहिमा आक्रोशदण्डाः; अधिकृतविप्रगुरुभर्सने दण्डाः १७७१.. १९८४-५. पुत्रमहिमा; पुत्रप्रकाराः; पुत्रिका१९८५दण्डपारुष्यम्• प्रहारोद्यमने निपातने च दण्डः १७९८. ६. दौहित्रमहिमा; नियोगेन त्रिभ्योऽधिका नोत्पाद्याः; स्त्रोसंग्रहणम् पुत्र-पुत्रीपरिग्रहः; पुत्रेषु मातृपितृस्वाम्यं समम् ; स्वदारनियमाद्यतिक्रमे दण्डविधिः; वर्णानुसारेण | दत्तककन्या; राज्याधिकारः १९८६. परस्त्रीगमने दण्डविधि: १८४७-८. कन्यादूषणे वर्णानु .. कौटिलीयमर्थशास्त्रम् सारेण दण्डविधिः; स्त्रीकृतकन्यादूषणे दण्डः १८४८. | साहसम् - 'प्रकीर्णकम् साहसम् १६१३-५. आशुमृतकपरीक्षा १६१५-७. नृपाश्रितो व्यवहारः-पितृमातृविवादे पुत्र: प्रष्टव्यः; एकाङ्गवधनिष्क्रयः १६१७-८. शुद्धश्चित्रश्च दण्डकल्प: नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि १९२२. १६१८-२०. अतिचारदण्ड: १६२०-२२. , बालानाथधननिधिनष्टापहृतव्यवस्था स्तेयम् - बालानाथस्त्रीधनव्यवस्था १९५०. कारुकरक्षणम् १६७३-७. वैदेहकरक्षणम् १६७७महाभारतम् ९. गूढाजीविनां रक्षा १६७९-८१. सिद्धव्यञ्जनैर्माणवप्रकीर्णकम् प्रकाशनम् १६८१-२. शङ्कारूपकर्माभिग्रहः १६८२. देशधर्मपालनम् १९२२. ५. वाक्यकर्मानुयोगः १६८५-८. सर्वाधिकरणरक्षणम् परिशिष्टम् १६८८-९०. . . सभा वाक्पारुष्यम्- . .. सभ्यैः सत्यमेव वक्तव्यम् १९६२. - वाक्पारुष्यम् १७७१-३. .
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy