SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्ड .. . . विष्णुः साहसम् दण्डाभ्यां चतुर्वर्णाश्रमो गोकः पालनीयः स्वकर्मणि | पेयरत्नादिद्रव्यहारिणां दण्डविधिः १६६९-७१. करस्थाप्यः प्रतिषिद्धाद्वारणीयश्च १९२०-२१.राज्ञा विवाह- शुल्कस्थापना: चौरहृत चौरेऽलब्धेऽपि स्वामिने प्रत्यअवस्था कार्य देशादिधर्भपालनम् १९२१.... पणीयम् १६७१. 2 . नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः। | वाक्पारुष्पम्- ... ; नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः | हीनवर्णकृतवाक्पारुष्ये दण्डः: वाक्पारुष्यविशेषाः, | तत्र दण्डाश्च १७७०-७१. समासमवर्णाक्रोशक्षेपादिषु बालानाथधननिधिनष्टापहृतव्यवस्था . ... . दण्डाः १७७१... ..... बालधनव्यवस्था: प्रनष्टस्वामिकधन राजगामि दण्डपारण्यम्-.... . ...... निधिव्यवस्था १९४९...... . ... । हीनवर्णकृतेषु उत्तमवर्णकृतेषु च दण्डपारुष्येषु दण्ड". ..: परिशिष्टम् ... विधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः; प्रहारोद्यमनपादादिअभ्युपेत्याशुश्रूषा ट लुण्ठनकरादिभङ्गचेष्टादिरोधप्रहारादिषु दण्डविधिः अध्याप्यः शिष्य: १९७४. १७९६. एकं बहूनां प्रहरतां दण्डः, पुरुषपीडायां पशुखीपुंधर्माः पक्षिकीटघालादिषु च दण्डः १७९७. वृक्षवल्लीतृणादिस्त्रीरक्षा, रजस्वलाधर्माश्च १९७७-८. .. च्छेदे दण्डविधिः १७९८. ...... दायभाग: स्त्रीसंग्रहणम्--- ... पुत्रप्रशंसा १९८२. स्त्रीसंग्रहणलक्षणानि; वर्णानुसारेण परस्त्रीगमने दण्डविष्णुः विधिः १८४६.७. गुरुतल्पगमने दण्डः; सकामहीनस्त्रीसाहसप्रकाराः१६०८.महापातकसाहसदण्डविधिः कूट गमने न उच्चपुरुषो दुष्यति; कन्यादूषणे दण्डः; पशुशासनविषाग्निदान-प्रसह्यतास्कर्य-स्त्रीबालपुरुषघात-धान्या गमने दण्डः १८४७...... ...... .. पहार-कन्यानृत-साहसदण्डविधिः; पशुपक्षिकीटतृणवनस्प चूतसमाह्वयम्- . तिघात-विमांसविक्रयसाहसेषु दण्डविधिः; अधिकृताना द्यूतसमाययोर्मध्ये सभिक-जयि-राजभि ह्याः मपथदान-आसनाप्रदान-अपूजासु भोजननिमन्त्रणसंबन्ध्य | पणांशाः, राजसभिकजयिजितानां कृत्यं च; द्यूतसमाह्वतिक्रमेषु च दण्डविधिः १६०९. चतुर्वर्णानां अभक्ष्या ययोः मिथ्याचारिणां दण्डविधिः १९०३-४. .. पेयादिना दूषणे उद्यानभूम्यादिदूषणे च दण्डविधिः; प्रकीर्णकम् - |, नृपाश्रितो व्यवहारः - राज्ञा चतुर्वर्णाश्रमो लोकः गृहभूकुड्यादिभेदन-गृहपीडाकरद्रव्यक्षेप साधारण्यापलाप " स्वकर्मणि स्थाप्यः प्रतिषिद्धान्निवारणीयश्च नृपाश्रिताः प्रेषिताप्रदान- पितृपुत्रादित्यागादिदोषेषु दण्डविधिः । केचिद्व्यवहारा: १९२१. देशादिधर्मपालनम् १९२२. १६१०. पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः। नौयायिव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः ।। तुलामानकूटत्व - विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधिः; . नौयायिव्यवहारः। विशेषतस्तत्र तरशुल्कविचारः जातिभ्रंशकरभक्षणे दण्डविधिः; अभक्ष्याविक्रयविक्रय १९४४. देवमूर्तिभेदनयोर्दण्डविधिः; कूटसाक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ-अदण्ड्यदण्डयितृणां दण्डविधि: बालानाथधननिधिनष्टापहृतव्यवस्था निधिव्यवस्था १९४९-५०. बालानाथस्त्रीधन१६११. राज्याङ्गदूषणसाहसदण्डविधिः; निमित्तविशेषे साहसानुज्ञा; आततायिनः १६१२. | व्यवस्था; धने चौरहते व्यवस्था १९५०. . स्तेयम्- . ...... . परिशिष्टम् .: प्रकाशवञ्चकानां शुल्कपरिहर्तृकूटतुलामानकादीनां क्रयविक्रयानुशयःदण्डः १६६८-९. अप्रकाशतस्कराणां पशुधान्यवनभक्ष्य- कन्याविषयानुशयादौ दण्डविधिः १९७५..
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy