SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुंधर्माः-- दण्डपारुष्यम्एका द्वयोः पत्नी; वेश्या १९७७. __ शूद्रकृते द्विजातिविषयके वाग्दण्डपारुष्ये दण्डविधिः; दायभाग:--... | आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः; शिष्यशासनरूपे . दण्डपितुः कन्यायां संततिः; यावजीवं भर्तृरहिताः कन्याः, पारुष्ये दण्डः १७९४.......... तासां तत्पुत्राणां च भागः १९७९-८०. पुत्रप्रतिग्रहः स्त्रोसंग्रहणम्(दत्तकलिङ्गम् ); कानीनः १९८०. स्वयंदत्तः 'परदाराभिमर्श दण्डसामान्यविधिः आर्यस्त्र्यमिगामिज्येष्ठत्वं, पुत्रत्वं, दायादत्वं च पितुः संकेताधीनम् ;- शद्रदण्डः१८४१-२. हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिपितुः दायादिसर्वस्वहरः पुत्रः; पुत्रस्य गृहे पितु- चारे दण्डः १८४२-३. कन्याकृतकन्यादूषणदण्डः१८४३. र्वासः; विद्यापणलब्धं द्रव्यम् १९८१-२. द्विमातृकः- प्रकीर्णकम्पुत्रद्वारा व्यामुष्यायणः; पुत्रप्रकाराः; ज्येष्ठपुत्रांश पितुः नपाश्रितो व्यवहार:- राजब्राह्मणाभ्यां दण्डोपदअस्वाम्यम् ; भूमिशूद्रौ अदेयौ १९८२. शाभ्यां चतुर्वर्णाश्रमो लोकः पालनीयः प्रतिषिद्धादारदण्डपारुष्यम् णीयः संकराच्च रक्षणीयः १९१६-८. देशादिधर्माः याननिमित्तकहिंसा १९८९, ... ... . १९१८. निरुक्तम् बालानाथधननिधिनष्टापहृतव्यवस्था साहसम्-- प्रनष्टास्वामिकधनव्यवस्था १९४७-८. निधिव्य. सप्तमर्यादाव्याख्यानम् १६०३. वस्था; बालधनव्यवस्था १९४८. धने चोरहते व्यवस्था परिशिष्टम् १९४९.... . । ऋणादानम्-- कुसीदीन: १९७१. क्रयविक्रयानुशयः व्यवहारस्वरूपम्-. . स्त्रीपुरुषविक्रयविचारः १९७ . व्यवहारविभागाः १९६३. दत्ताप्रदानिकम्साहसम् दानाङ्गनियमः १९७२-३. . .. . निमित्तविशेषे साहसानुज्ञा; साहसिका महान्तोऽपि | दायभागःनानुसरणीयाः १६०४.स्वधर्मातिक्रमसाहसदण्डः१६०५. . स्त्रीधनमविभाज्यम् १९८२. स्तेयम् . : हारीतः __ वर्णभेदेन स्तेयदण्डः १६५६-७. दण्डानहस्तेयम् | स्तेयम्१६५७. स्तेयमहापातकदण्डविधिः; दण्ड्योत्सर्गे राज्ञो । राज्ये चोरदाषः १६६३.. दोषः; ब्राह्मणे विशेषः १६५८-९. चोरसाहाय्ये अधर्म- वाक्पारुष्यम्--- संयुक्तप्रतिग्रहे च दण्डः; स्तेयदोषप्रतिप्रसवः १६५९ ___ असमवर्णकृतवाक्पारुष्यदण्डसामान्यविधिः; वेदा६१. प्रकाशचौर्यप्रसङ्गात् करशुल्कस्थापनाविधिः ध्यायिशद्रदण्डः; मिथ्यावाक्पारुष्ये दण्डसामान्यविधि. १६६१-३. चोरहृतं राज्ञा स्वामिने प्रदेयमलब्धेऽपि १७६९.. . चौरे १६६३. दण्डपारुष्यम्-.: वाक्पारुष्यम् __ हीनवर्णकृतेषु उत्तमवर्णकृतेषु च वाग्दण्डपारुष्येषु शूद्रकृतवाग्दण्डपारुष्यदण्डसामान्यविधिः; वेदाध्या- | दण्डविधिः १७९४. ...... यिशद्रदण्डः १७६८. त्रैवर्णिककृतवाक्पारुष्ये दण्डः / स्त्रीसंग्रहणम्१७६९. हीनपुरुषस्य उच्चस्त्रियाच व्यभिचारे. दण्ड: १८४३. परिशिष्टम् ... गौतमः
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy