SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ऋषिक्रय विषयानुक्रमणिका साहसम् दण्डपारुष्यम् :: .C iti ' 'स्मृत्यन्सरम् (१९८९) शूद्रस्य विप्रवद्वेषधारणे | वेदाः (१९८९) याननिमित्तकहिंसा, टण्ड.गर्भपातिनी नटलार : :"..... . .. । ऋषिक्रमेण विषयानुक्रमणिका [विवादपदेषु क्रमेण ये ऋषयः संगृहीताः तेषु निर्दिष्टानां विषयानां प्रकरणानुपूर्व्या संग्रहः ] .. वेदाः . स्त्रीसंग्रहणम्साहसम् भ्रातृभगिनीविवाहः तन्निषेधश्च: पितापुत्रीविवाहः अपराधविशेषाः अपराधकारणानि चः सप्तमर्यादा- | | १८३६-७. भ्रातृभगिनीविवाहः शूद्रकृतार्यस्त्रीसंग्रह• भङ्गापराधाःः कतिपयदोषाणां दोषत्वतारतम्यम् | णम् : स्त्रियाः व्यभिचारदोष १८३७. शूद्रकृतार्य१५९१-२.कतिपयदोषाः; पञ्च महापातकानि १५९२-३. स्त्रीसंग्रहणं आर्यकृतशूद्रस्त्रीसंग्रहणं च; ब्राह्मणीसंग्रहअभिशंसनम् - अभिशस्ति: १५९३. अभिशस्तत्यागः; दोषः १८३८-४०. परदारसंग्रहो दोषः; पितापुत्रीअभिशस्तस्य आत्विज्यानधिकारः; स्तेयान्ताभिशंसनयो भ्रातृभगिनीसङ्गः; · पितापुत्रीवियाहनिषेधः स्त्रियाः रपराधत्वम् । अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च व्यभिचारदोषः १८४०-४१, स्त्रियाः व्यभिचारदोषः; १५९४-५. वीरहत्या - वीरहत्या, तद्दण्डश्च [ मनुष्य. श्रोत्रियदारसंग्रहदोषः; पितापुत्रीविवाहः १८४१.. हत्या, तद्दण्डश्च ] १५९५-७. ब्रह्महत्या - ब्रह्महत्या द्यूतसमाह्वयम्-.. ... तदपनोदश्च १५९७-१६०१. भ्रूणहत्या, अन्ये च .. द्यूतानुमतिः; अक्षकोडा दोषः; अक्षक्रीडायामनृतमहादोषा: १६०१-३. करणे दोषः, अक्षक्रीडानिषेधः १८९३-६. द्यूतविधिः स्तेयम्--... .. ........ .. १८९६-७. द्यूतनिन्दा; द्यूतपरिभाषा १८९७-८. द्यूते राजा स्तेनं बध्नाति; स्तेनत्वापवादः; स्तेयस्य दुष्टत्वं जयार्थ देवताहानं · जयकर्म च १८९८-१९०२; द्यूत शपथविभाव्यत्वं च; स्तेनो हन्तव्यः १६५६. . . कृतर्णदोषः १९०२-३. बाक्पारुष्यम्-. .......... ब्राह्मणं प्रति अकुशलोक्तिनिषेधः १६७८.. .... . ......... परिशिष्टस् दण्डपारुष्यम्-- . . ऋणादानम्--... ब्राह्मणविषयकदण्डपोरष्ये दण्डविधिः, १७९.३., ऋणलिङ्गानि १९७१.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy