SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ (२) तस्मान्निर्गते तु पदै तत्र पदं याति, तत्स चौरः हृतं द्रव्यं मुषितं. प्रयत्नेन सरूप, यथाभूतं दद्यात् , न चेद्गतिर्दृश्यते तदा. सामान्तादयो दद्यु- सथाभूतं प्रतिपादयेद् इदं द्रव्यं दीनारादि यच्च न रित्यर्थः। .... . विर..३४४ चास्मादासमादिपुरादि(१) चेति । अप्रतिपादनेनानीते __(३) नष्टेऽन्यत्र निपातिते निर्गते तस्माद् गोचराद- मोषे विसंवदिते मूल्यं चोरसमं दण्ड्यः । न्यगोचरं प्राप्य नष्टे, अन्यत्र तु निपातिते तस्य पूर्वैव नाभा. १९८१ (पृ. १८६) गतिः,' अनिपातिते. नष्टे सामन्तादयो दाप्याः । . स्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद्धनात् । ....... नाभा. १९।७७ (पृ. १८६) उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते ॥ गृहे वै मुषिते राजा चौरग्राहांस्तु दापयेत् ।। चोरेष्वलभ्यमानेषु राजा स्वधनाद् दद्यात् तद्धनं, आरक्षकान् राष्टिकांश्च यदि चौरो न लभ्यते॥ नास्ति तस्य रक्षितव्यस्यारक्षणात् स्वदोषान्नष्टत्वात् । - यदि वा दाप्यमानानां तस्मिन् मोषे ससंशये। उपेक्षमाणोऽददत् स्वधनाच्चोरमन्विष्यादापयंश्च मषित: शपथं कार्यो मोषवैशोध्यकारणात ॥ स्वार्थात् तन्निमित्ताद्धीयते । तस्माद यथोक्तं कर्तव्यम् । तेषां दाप्यमानानां दण्डवासिकादीनां च यदि मोषे _ नाभा. १५।२६ (पृ. १६४) संशय: स्यात् नाल्पं मोष इति, : मुषितः शपथ वाता त्रयीमप्यथ दण्डनीति कारयितव्य: मोषविशोधननिमित्तप्रत्ययकारणात् । कृते राजाऽनुवर्तेत सदाऽप्रमत्तः । दापथे, दाप्याः । अथ न संशयस्तेषां, दाप्या एव । हन्यादुपायैर्विविधैर्गृहीत्वा नाभा. १९७९ (पृ.१८६) पुरे च राष्ट्र च विघुष्य चोरान् ।। " अचोरे दापिते मोषे चोरान्वेषणकारणात्। वार्ता कृषिगोरक्षवाणिज्यलक्षणां, त्रयीमृग्यजुस्सामउपलब्धे लभेरंस्ते द्विगुणं तत्र दापितात् ॥ लक्षणां, दण्डनीतिं च सदा राजा अनुवर्तेत । कुटुम्बिनो अचोरे अविद्यमानचोरे मिथ्याभियोगान्मोषे दापिते ब्राह्मणादीन् न पीडयेदित्यर्थः। अर्थशास्त्रं च मनसा चोरान्वेषणार्थमुपलब्धे मिथ्याभावे अभियोक्ता तेभ्यो नित्यमवेक्षतेत्यर्थः। अथवा कृष्यादि सदा कुर्यात् द्विगुणं दाप्यः । राजकुले च यथार्ह दण्डयः । अन्य | तेनोक्तानि च कर्माणि नित्यं कुर्यात् । अर्थशास्त्रे च आह—- अनुपलभ्यभाने चोरे मिथ्यादापिते मोरे यदि यथोक्तं तथा कुर्यात् । किञ्च उपायैर्यथोक्तैरनेकप्रकारैचोरमन्विष्यानयेयुः, चोरो द्विगुणं तेभ्यो दाप्यः। मोषं श्चोरान् गृहीत्वा पुरे च राष्ट्र च चकाराद् ग्रामे च च मुंषितस्य, राजकुले च दण्डमिति । विधुष्य प्रकाश्यान्यमोषत्रासजननार्थ हन्यादित्युपनाभा. १९८० (पृ. १८६) संहारार्थः। नाभा. १९।११९ (पृ. १९२) चौरैर्हतं प्रयत्नेन सरूपं प्रतिपादयेत् ।। बृहस्पतिः तदभावे तु मूल्यं स्याद् दण्डं दाप्यश्च तत्समम्।। स्तेनप्रकाराः ." (१) नासं. १९१७८ वै (तु) चौर... येत् ( दापये प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः । इण्डवासिकान् ) आर...कांश्च (आरक्षिकान् बाहिकांश्च ); / प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधा। नास्मृ. २१११८. (चौरहृतं प्रपद्यैव ); विव्य. ५३. सरू ( स्वरू). । (२) नासं. १९१७९; नास्मृ. २१:१९ दाप्यमानानां (१) नासं. १५।२६; नास्मृ. १७१२७ द्धनात् (द्गृहात्); ( दोषकतैव ) ससं (तु सं) कार्यों मोषवैशोध्य (शाप्यो व्यनि. ५१४ काद्ध (तो ध); समु. १५२ स्तेने (चोरे) काद्ध मोषे वै शुद्धि).. . (तो ध). .: (३) नासं. १९८०; नास्मृ. २१।२० (अचौरो बोधितो (२) नासं. १९११९, नास्मृ. २११६१ त्रयीम (तु मोषं चौरो वै शुद्धयकारणात् । चौरे लब्धे लभेयुस्ते द्विगुणं यां चा ) तेत सदाऽप्र (तेन्मतताप्र) हन्या ... ... ... चोरान् प्रतिपादिताः ॥)... (हन्यादुपायैनिपुणैहीतान् तयैव शास्तेव निगृह्य पापान् ). (४) नासं. १९८१, नास्मृ. २१॥२१ चौरैईत प्रयत्नेन । (३). म्यक.१०९, स्मृच. ३१७ तस्करा द्विविधाः
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy