SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २७५६ व्यवहारकाण्डम् काशदायकाः । समदण्डाश्चौरेण । तान् चौरान् । राष्ट्रेष्वधिकृताः प्रत्यन्तेषु च निवेशिताः अयुक्त विर. ३४० चौरैर्धरणिकादयः(१) प्रतिवेशाश्चाभिधावतेति चोदिताः . (२) देशिकदा मार्गदेशिकं ददति । अन्तरदाः | अभ्याघातेषु यदि नाभिधावन्ति, चोरवत् ते विशेयाः। छिद्रदाः। क्रेतारश्चाप्रकाशं द्रव्याणाम् । चोरहस्ताद- | अवश्यं तेषां चौरैः सह संविदस्तीति गम्यते । मुल्येन प्रतिग्राहिणश्च, चोरैरानीय स्थापयन्ति । चोरान् नाभा. १९७५ (पृ.१८५) ये प्रच्छादयन्ति च । एते सर्वे चोरतुल्या निग्राह्याः । स्तेनालाभे हृतदानम् नाभा. १९७३.४ (पृ. १८५)| गोचरे यस्य मुष्येत तेन चौरः प्रयत्नतः । भक्तावकाशदातारः स्तनानां ये प्रसपताम् । ग्राह्यो दाप्योऽथवा मोषं पदं यदि न निर्गतम् ।। शक्ताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिनः॥ । - (१) गोचरे विषये। विर. ३४४ स्तेनानां मुषितुं गच्छता, मुषित्वा वोपसर्पतां, ये (२) यस्य वसत्यां मुषितं ग्रामस्य ग्रामण्यो वा, तेन भक्तदाः ज्ञानपूर्वकमवकाशदातारश्च प्रच्छादनार्थ मोष प्रयत्नतः चोरा मृग्याः। अन्यथा मोषं दाप्यः । पदं निधानार्थम् । 'जनिकर्तुः प्रकृतिः ' (व्यासू. १।४।३०) चिह्न ततो ग्रामात् निर्गतं यदि न दर्शयेत् । अथान्यस्य इति ज्ञापकात् तृजन्तेन समासः । अभिधावतेत्युद्धोषिते गोचरं प्रविष्टनष्टं चोरलिङ्गं दर्शयेत्, शुद्धो भवति । त्रातुं शक्ताः सन्तो ये चौदासीन्येन आसते, ते सर्वे नाभा. १९४७६ (पृ. १८५) चोरतुल्याः । नाभा. १५/१८ (पृ. १६२) निर्गते तु पदे तस्मात् न चेदन्यत्र पातितम् । उत्क्रोशतां जनानां च हियमाणे धने तथा । श्रुत्वा ये नाभिधावन्ति तेऽपि तदोषभागिनः॥ सामन्तान् मार्गपालांश्च दिक्पालांश्चैव दापयेत् ।। (१) पदे चौरमार्गे तस्माद्नामान्निर्गते, तद्यदिन अपि चेति न पूर्व एव एतेऽपीति समुच्चयार्थः ।. उत्क्रोशतां धनं गृहीत्वा चोरा गच्छन्ति परित्रायध्वं ग्रामान्तर पातित चौरेण तदा सामन्तादीन् दापयेत् । अप. २।२७१ परित्रायध्वमिति, धने हियमाणे आह्वानं कुर्वतां ये न धावन्ति शक्ता अशक्ता वा. तेऽपि तद्दोषेण संबध्यन्ते। (तु मध्यस्था ). (१) नासं. १९।७६ मुध्येत ( मुषितं ) ग्राह्यो ( गृह्य ) ... नाभा. १५।१९ (पृ.१६२-३) थवा (न्यथा ); नास्मृ. २१।१६ चौरः (चौराः ) ग्राह्यो रोष्टेषु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः । ( मृग्या) थवा (न्यथा ); भिता. २।२७१ मुष्ये ( लुप्ये ) अभ्याघातेषु विज्ञेया यथा चोरास्तथैव ते ॥ मोषं ( शेष ); अप. २।२७१; ब्यक. ११८ थवा ( न्यथा ); - (१) नासं. १५/१८ शक्ताश्च (शक्तौ च ); नास्मृ. विर. ३४४. मुष्यत ( दृश्येत ) ग्राह्यो दाप्योऽथ ( मृग्यो १७११९; मिता. २।२७६ उत्त.; म्यक. ११७; विर. ३३९ - वाप्यथ ); पमा. ४४८ मोषं (द्रव्यं); नृप्र. २६२ गोचरे नां ये ('नां तु); पमा. ४४७ उत्त. रत्न. १२६, विचि. | (गोपदे) मोषं ( शेषं): २६६ पमावत् ; व्यउ. १२५, १४५ नां ये ( नां च ); दवि. ८३; नृप्र. २६६ उत्त. ; | व्यम. १०२ पमावत् ; विता. ७९५, समु. १५२ पमावत् . सवि. ४६४ उत्त.; वीमि. २१२७३; ग्यप्र. ३९२ ये उ | (२) नासं. १९७७ न चेद ...... तम् (नष्टेऽन्यत्र ( यदु ) उत्त. ; व्यउ. १२९ उत्त.; व्यम. १०२, विता. निपातिते); नास्मृ. २१।१७ पूर्वार्धे ( निर्गते तु यदा यस्मि७९४ स्तेनानां ( चौराणां ); सेतु. २४८ नां ये ( नां च) नष्टेऽन्यत्र न पातयेत् ); भिता. २१२७१ तु पदे ( पुनरे ); ये उ ( यदु); समु. १५२; विव्य. ५२ विचिवत् . अप. २।२७१; व्यक. ११८; विर. ३४४; पमा. ४४८ (२) नासं. १५।१९ ने तथा (नेऽपि च ); नास्मृ. गते (गतं.) पातितम् ( याति तत् ) शेषं मितावत् ; नृप्र. १७१२०; अप. २०२७६ धने ( जने ); पमा. ४४७ च २६२ तु पदे तस्मात् (पुनरेतत्स्यात् ) : २६६ तु पदे तस्मात् (तु. व्यनि. ५०८ च (तु); व्यप्र. ३९२ च (तु ); (पुनरेतस्य ); व्यउ. १२५ चेद (तद) शेषं मितावत् ; व्यउ. १९९ नाभि (नापि ); समु. १५२ तथा (तदा). यम. १०२ मितावत् ; विता, ७९५ गते. (तं) शेफ, (३) नासं. १९१७५, नाम, २१।१५ पु विशेया मितावत् ; समु. १५२ मिताबत् .
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy