SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७३२ व्यवहाण्डम् SH (२) स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ .-प्रकाशस्तेयदण्डप्रकरणानुवृत्तिः .... पञ्चकं शतं पणशते पणपञ्चकः लाभं गृह्णीयात् । पर- 'भिषडिअथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् । देशात्प्राप्ते पुन: " पण्ये शतपणमूल्ये दशपणान् लाभं मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ गृह्णीयात् । यस्य पण्यस्य ग्रहणदिवस एव विक्रयः (१) अज्ञानाद् विपर्ययतो वा-- 'भिषमिथ्यासंपद्यते। य: पुन: कालान्तरे विक्रीणीते तस्य कालो चरन् दाप्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं दाप्य त्कर्षवशालाभोत्कर्षः कल्प्यः । एवं च यथाघे निरूपिते उत्तमं राजमानुषे ॥ पशवो वर्णापशदाश्च तिर्यञ्चः । पणशते पञ्चपणो लाभो भवति तथैवाघों राज्ञा स्वदेश विट्छद्राः मानुषम् । क्षत्रिया ब्राह्मणाश्च राजमानुषम् । पण्यविषये स्थापनीयः । - *मिता. एवं मिथ्याचरतो वैद्यस्य प्रथमसाहसार्दयों दण्डाः । पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।। उदाहरणार्थ चैतत् । सर्वथा चिकित्स्यस्वरूप पीडाविशेष अर्घोऽनुग्रहकृत्कार्यः केतुर्विक्रेतुरेव च ॥ | च वैद्यकृतमालोच्य यथार्ह दण्डकल्पनेत्यवसेयम् । (१) राज्ञा तु किं यदृच्छयैवार्घ: स्थाप्यः। नेत्याह र विश्व. २।२४८ 'पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्कोऽनु- (२) चिकित्सकं प्रत्याह-- भिषमिथ्याचरनिति । ग्रहकृत्कार्य: क्रेतुर्विक्रेतुरेव च ॥ विश्व. २०२५९ यः पुनर्भिषक मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थ (२) पारदेश्यपण्येऽर्घनिरूपणप्रकारमाह-- पण्यस्यो चिकित्सितज्ञोऽहमिति तिर्यङ्ननुष्यराजपुरुषेषु चिकित्सापरीति देशान्तरादागते पण्ये देशान्तरगमनप्रत्यागमन- माचरत्यसौ यथाक्रमेण प्रथममध्यमोत्तमसाहसान् भाण्डग्रहणशुल्कादिस्थानेषु यावानुपयुक्तोऽर्थस्तावन्तमर्थ दण्डनीयः । तत्रापि तिर्यगादिषु मल्यविशेषेण वर्णविशेपरिगणय्य 'पण्यमूल्येन सह मेलयित्वा, यथा पणशते षेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः दशपणों लाभः संपद्यते तथा केतृविक्रेत्रोरनग्रहकार्यों कल्पनीयः। मिता. राशा स्थापनीयः । सापनीयः । मिता. (३) 'तिर्यक्षु गवादिषु मिथ्याचिकित्सामाचरन् वैद्यः (३) क्रयदिनाद्दिनान्तरविक्रयविषयमाह-- पण्यस्यो प्रथमसाहसं दण्डं दाप्यः । मानुषे मध्यमसाहसं, परीति । स्वदेशपरदेशादागतस्य पण्यस्योपरि तत्प्रतिबद्धो राजसंबन्धिमानुषे तु पुनरुत्तमसाहसं दाप्यः । अयथाव्ययः 'संस्थाप्यः, पण्येनैव तन्निबन्धनं सकलं व्ययं | शामिया +अप. परिशोध्य केतुर्विक्रेतुश्च तुल्यानुग्रहहेतरों राज्ञा परि कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी। कल्पनीयः । अप. व्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ (४) दूरदेशस्थत्वादिना चिरविक्रयविलम्बे तु दत्त + वीमि. अपवत् । । पण्यमूल्योपरि पण्यानयनरक्षणादिसमुद्भवं व्ययं व्ययितं (१) यास्मृ. २०२४२; अपु. २५८।३६ पुरुषे...दमम् धनं संस्थाप्य मेलयित्वा मूल्यव्यययोर्मिलितयोः शतपण (मानुषेषूत्तमं तथा ); विश्व. २।२४८ उत्तरार्धे (मानुपे मूल्यकयोस्तु देशविदेशभेदेन पञ्चदशपणो यो निःस्रवो मध्यमं दाप्य उत्तम राजमानुषे); मिता. दाप्य (दण्ड्य ); भवति, तथा केतुर्विक्रेतुश्चाऽनुग्रहकृदुपकारी अर्को राज्ञा अप. पुरुषेषू (मानुषे तू); व्यक. ११२ अपुवत् ; विर. कार्यः । चकारात्पौरजनस्य समुच्चयः । एवकारेण ३०६ अपुवत् ; पमा. ४५७ मितावत् ; दवि. १०४ पुरुषे... राज्ञाऽर्घकरणे उपेक्षा व्यवच्छिद्यते। वीमि. दमम् (मानुषे तूत्तमं तथा ); वीमि. मितावत् ; राकौ. ४९३ - * अप., विर., पमा., दवि., वीमि., विता. मितावत् । | अपवत् ; विता. ७६८; समु. १५८ पुरु (मानु). (१) यास्मृ. २०२५३; अपु. २५८।४३; विश्व. (२) यास्मृ. २।२९७, अपु. २५८।७५-६ स्वर्णव्यव २१२५९; मिता. अप. ग्रहकृत् (ग्राहकः); व्यक. १११; (वादी स्वर्ण) व्यङ्गहीनस्तु ( अनहीनश्च ); विश्व. २।३०० विर. ३०२, पमा. ४५९; वीमि.; विता. ७७३ (); नस्तु ( नास्तु) व्यो ( व्या) प्य (प्या); मिता. (ख) न्य समु. ९१. । (अ); अप. २।२९६; व्यक. ११२ न्य (अ) शेष विश्व
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy