SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ .. स्तेयमा १७३१ (१) उक्तादेव हेतो:-- 'संभय वणिजां पण्यमनघे- (२) केन पुनरर्पण पणितव्यमित्यत आह-राजनीति । णोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तम-राजनि संनिहिते सति यस्तेनार्घ: स्थाप्यते निरूप्यते साहसः॥ विश्व. २।२५६ तेनार्पण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गत: . (२) ये पुनर्वणिजो मिलित्वा देशान्तरादागतं पण्य- स्रवो निःस्रवो विशेषस्तस्माद्राजनिरूपिता_द्यो निःस्रवः मनर्धेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति, महार्पण स एव वणिजां लाभकारी न पुन: स्वच्छन्दपरिकल्पिया विक्रीणते, तेषामुत्तमसाहसो दण्डो विहितो मन्वा- | तात् । मनुना चार्घकरणे विशेषो दर्शित:---- 'पञ्चरात्रे दिभिः । मिता. | पञ्चरात्रे पक्षे मासे तथा गते । कुर्वीत चैषां प्रत्यक्षमर्घ(३) राजनिर्मितमघमगणयित्वा स्वयं कल्पितेन संस्थापनं नृपः ॥' इति । +मिता. महताऽर्पण वणिजां मिलितानां वणिगन्तरैराहृतं पण्य- (३) राजभिर्योऽर्घः स्थापितो निर्मितस्तेन वणिग्भिः मुपरुन्धतां विरुद्धं विक्रय कुवतां, तथा राजकृतादर्घा- | प्रत्यहं विक्रयः क्रयश्च कार्यः। तस्मादर्घाद्यो निःसवो द्विहीना_पादनेन स्वकीयस्य पण्यस्य निर्गम(म) द्रव्योत्कर्ष: स एव वणिजां प्रशस्तो लाभः। नान्यथा । कुर्वतामुत्तमसाहसो दण्डः । अप. *अप. (४) अनर्पण अनुचितमूल्येन। दवि. ९२ | (४) राजनि राजविषये राज्ञे वा योऽर्घः स्थापित: ___ प्रकाशयप्रकरणे प्रसंगतः अर्घस्थापनाविधिः तेनैव क्रयविक्रयौ, तस्मात्क्रयाद्विक्रयाद्वा यो निश्चयो राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः। लाभ: स एव तेषां लाभकृत् उपचयकृत् नान्यो क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत् स्मृतः ॥ दण्डापादकत्वादिति द्वितीयश्लोकार्थः। *विर. ३०३ (१) केन तर्पण पण्यानां विक्रय इति । उच्यते- (५) अथैवं दण्डवर्जनं वृत्तिश्च तेषां कथं स्यादत 'राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो | आह---- राजनीत्यादिना । राजसंनिधौ तदनुमत्या वा।' कार्य इति शेषः। यश्चासौ राजकुलाधिष्ठितनिपुण- वणिग्भियोऽधा व्यवस्थाप्यते, प्रत्यहं तैनाघण विक्रयः वणिनिरूपितो दिवसाघ:, तेन क्रीतानां पुनर्विक्रय: क्रयश्च वणिजां कार्यः। तस्मात् क्रेयविक्रेयाद्यो निर्गत: कस्मात् , यस्माच्च--- 'विक्रयो वाऽपि वणिजां लाभतः । स्रवोऽवशेषः वृद्धिभाग इति यावत् स एव लाभकृद्वणिजां स्मृतः ॥' स्मृत इति वचनाल्लाभेनापि विक्रयो धर्म | वृत्तेहेतुरित्यर्थः । *वीमि. इति ज्ञायते । विश्व. २५७ स्वदेशपण्ये तु शतं वणिग् गृहीत पश्चकम् । ___* विर., पमा., विचि., दवि., वीमि., विता. मितावत् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ (१) लाभकल्पना तु वणिजां किं यदृच्छयैव । तां वा वि ( तामभि ); व्यक. १११ सः (सम् ); विर. ३०० णोप ( णाव ) वा वि ( वाभि ); पमा. ४५८ जां नेत्युच्यते । कथं तर्हि-- 'स्वदेशपण्ये तु शतं वणिग् ( जा ) वा (च); विचि. १२८ णोप (णाव ); दवि. गृह्णीत पञ्चकम् । दशकं पारदेश्ये तु य: सद्यः क्रय९२ विरवत् ; वीमि.; विता. ७६९; सेतु. ३०२ जां विक्रयी ॥' इति । यो यस्य पण्यस्य सद्यः क्रयविक्रयी, (जः ) णोप ( णाप ); समु. ९१. स तस्य दशकं पञ्चकं वा गृह्णीयादित्यर्थः । (१) यास्मृ. २०२५१; अपु. २५८।४१ र्घः (र्थः) विश्व. २।२५८ निःस्रव (विक्रय ); विश्व. ०२५७ निःस्रवस्तस्माद + पमा. मितावत् । * मितावद्भावः । (विक्रयो वाऽपि व) कृत् (तः); मिता.; अप. राजनि स्थाप्यते (१) यास्मृ. २०२५२, अपु. २५८।४२; विश्व. (राजभिः स्थापितो) कृत् ( कः); व्यक. १११ जां (जो) २२५८; मिता.; अप. श्ये (शे); व्यक. १११; विर. कृत् ( कः ); विर. ३०२ निःस्रब ( निश्चय ) जां (जो ); ३०२; पमा. ४५८; दवि. ९९, सवि. ३१२ शतं वणिग् ‘पमा. ४५८ ; दवि. १०० राजनि स्था (राशा संस्था ) पू. ( वणिक् शतं ) उत्तरार्धे ( परदेशे तु दशकं यः सद्यः पण्यवीमि.; विता. ७७० निःस्र (विस्र ); राकौ. ४९३ प्यते विक्रयी ); वीमि.; विता. ७७०; राकौ. ४९३; समु. ९१ (पितें); समु. ९१ राजनि स्थाप्यते (राजभिः स्थापितो). देश (देश्य ) पार ( पर).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy