SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् १७०६ स्वरूप (१) अबीजं बीजमित्युक्त्वा विक्रीणीते लोपेन, धान्यशाकादीनां बीजानि 'चिरप्रोक्षितानि क्षेत्रे प्ररोहन्ति न च तानि शक्यन्ते वन्ध्यानीति । क्षेत्रात्तु बीजमुत्कर्षति शोभनं यद्वीजं क्षिप्रं प्ररोहति तदुत्कृष्य तदाभासं प्रतिधान्यादि क्षिप्त्वा विक्रीणीते । अथवा न्युप्तं बीजं क्षेत्रादेवोद्धृत्य नयन्ति । मर्यादा शास्त्रदेशाचारनिरूढा स्थितिः । विकृतं कर्णनासादिकर्तनम् | मेधा. (२) अवीजविक्रयी बीजमेतदित्युक्त्वा । बीजस्योकष्टा बीजकाले महर्घताकामोत्कर्षकारी । मर्यादाया ग्रामादिसमयस्य भेदकः । विकृतं कुत्सितं नासाच्छेदादि । मवि. (३) अबीजं बीजप्ररोहासमर्थ व्रीह्यादि प्ररोहसमर्थमिति कृत्वा यो विक्रीणीते, तथाऽपकृष्टमेव कतिपयोत्कृष्टप्रक्षेपेण सर्वमिदं सोत्कर्षमिति कृत्वा यो विक्रीणीते, यश्च ग्रामनगरादिसीमां विनाशयति स विकृतनासाकर चरणकर्णादिरूपं वधं प्राप्नुयात् । ममु. (४) अबीजविक्रयी, अबीजं बीजतया यो विक्रीणीते; बीजोत्कर्षी, उप्तं बीजं बलेन योऽपहरति; मर्यादाभेदकः, देशजातिकुलशास्त्रराजलोकस्थित्यतिक्रमकारी । विर. २९६ (५) यश्च परोतं क्षेत्रं बलेन वहति स बीजोत्क्रोष्टेति मिश्राः । दवि. ९२ [ बीजोत्क्रष्टा ( बीजात्क्रष्टा, वीर्यात्क्रष्टा, बीजोत्कृष्ठयः, बीजोरकृष्टः, बीजोत्कृष्टाः, बीजोत्कृष्टो : ) विकृतं ( विविधं ) Noted by Jha ]; अप. २।२४४. चैव ( यश्च ) कश्चै ( नाच्चै ) द्वधम् (द्दमम् ); व्यक. ११० क्रष्टा (त्कृष्टा ); विर. २९६ चैव ( यस्तु ) कष्टा ( त्कर्षी ); विचि. १०२ - ३ क्रष्टा ( कष्टी ) विकृतं प्रामुयात् ( प्रायाद्विकृतं ) : १२५-६ चैव ( यस्तु ) विकृतं प्रामुयात् ( प्राप्नुयाद्विकृतं ); दवि. ९१ चैव ष्टा ( यस्तु बीजोत्कोष्टा ) : २६१ चैव ( यस्तु ) ऋष्टा (त्कृष्टा ) विकृतं ( विचित्रं ); सेतु. १९६ क्रयी ( क्रये ) त्क्रष्टा ( कृष्टी) चैव ( स्यैव ) विकृतं प्राप्नुयात् ( प्राप्नुयाद्विकृतं ) : २३१ विरवत्; समु. १५९; विव्य. ४८ ऋष्टा (कृष्टा ). १ चिरप्रोषिता राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात् सर्वहारं हरेन्नृपः ॥ (१) राज्ञः संबन्धितया प्रख्यातानि यानि भाण्डानि राजोपयोगितया यथा प्राच्येषु हस्तिनः, काश्मीरेषु क्रुङ्कुमं पर्णादीनि प्रतीच्येष्वश्वाः, दाक्षिणात्येषु मणिमुक्तादीनि, यद्यस्य राज्ञो विषये सुलभं अन्यत्र दुर्लभं तत् तत्र प्रख्यातं भवति । तेन हि राजान इतरेतरं संदधते । प्रतिषिद्धानि यानि राज्ञा मदीयादेशान्नैतदन्यत्र नेयं अत्रैव वा विक्रेयं यथा दुर्भिक्षे धान्यमित्येवमादीनि । लोभान्निर्हरतो देशान्तरं नयतो विक्रीणानस्य वा सर्वहारं हरेत्, सर्वहरणं सर्वहारः । अयं धनलोभान्नयतो दण्डः । राजान्तरोपायनार्थ त्वधिकतरः शारीरोऽपि दुर्गावरोधादिः । ** मेघा. (२) तानि लोभादन्यत्र देशे विक्रीणानस्य वणिजो राजा सर्वहारं कुर्यात्, यत्किञ्चित् भाण्डेनार्जितं तत्सर्वं हरेदित्यर्थः । विर. ३०१ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ (१) क्रयविक्रयी वाणिजक उच्यते । शुल्कस्थानं परिहरन् उत्पथेन गच्छन्नकाले वा रात्रौ शुल्काध्यक्षेषु गतेषु । संख्याने मिथ्यावादी न्यूनं कथयति गणनायाम् । उपलक्षणं चैतत्संख्यानं तेन प्रच्छादनेऽप्येष एव विधिः । दाप्योऽष्टगुणमत्ययं दण्डं यावदपहु तावदष्टगुणं, यावान्वा तस्यापह्नुतस्योचितः शुल्कस्तमष्टगुणं दाप्यः । आद्यमेव युक्तम् । अत्ययशब्दो हि तत्र समञ्जसः तद्धेतुत्वाद्द्रव्ये । अन्ये त्वकाले क्रयविक्रयी इति संबन्धं कुर्वन्ति । अकालश्चागृहीते शुल्के रहसि वा, * व्याख्यानान्तराणि मेधावत् । (१) मस्मृ. ८|३९९ [ हरेन्नृपः (नृपो हरेत् ) Noted by Jha ]; अप. २२५० निर्हरतो ( निक्षिपतो ) : २।२६१ राशः (राज्ञा) हारं हरे ( स्वं हारये ); व्यक. १११ ; विर. ३००१ विचि. १२९६ दवि. ९२; बाल. २।२६१; सेतु. ३०२ राश: ( राज ); समु. १५९. (२) मस्मृ. ८|४००; व्यक. ११० ख्याने ( स्थाने ); विर. २९७; दवि. ९३; बाल. २३/२६२; समु. १५९. १ दण्डो या. २ क्रय इ.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy